पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ६ तूष्णीं स्वधा पितृभ्य इति वा । ७ यवाग्वा पयसा वा । इत्यादयो विकल्पाः शतशो दृश्यन्ते न हि तत्र मीमांसनं विनाऽनुष्ठानं कर्तु सुशकं सुनकं चेदपि न शास्त्रीयं भवति । केचन मीमांसका भगवतो जैमिनेः सूत्रमन्यथा व्याचरव्युस्तप्रदर्श्य ततो यथार्थव्याख्यानं कुमारिलभट्टपादानां प्रदर्शयामः- मक्रमाद्वा नियोगेन ( पू० मी० २ | ४ | २२ ) । ● २५५ - वाशब्द एवार्थे । नियोगेन वैकल्पिकानां पदार्थानां प्रयोगादावेकतर निर्धारणेनैव प्रयो गस्य प्रक्रमादुदिते होष्यामीति निर्धार्य प्रक्रान्तेऽग्निहोत्रप्रयोग उदयात्मवानुष्ठिते सति दोषः । एवमनुदिते होण्यामीति प्रक्रम्योदितहोमप्रयोगेऽपि । अत उभयथाऽपि प्रायश्चित्त विधानं कर्मैकत्वेऽप्युपपद्यते । अत्रोदितानुदितकालयोरन्धतरकलं प्रतिप्रयोगमादौ निर्धार्य प्रयोगक्रभो न तु सर्वप्रयोगादावेव सकृत्तन्निर्धारणम् ' यदि वैमृधं निर्वपेदन्वेव निर्व॑पेत् ' इतिवदत्र वचनाभावात् । प्रत्युत वाजसनेयके चातुर्मास्येषु साकमेधपर्वणि ' आनीकवते क्रैडिने च साकं सूर्येणोद्यता निर्वपति ' इति सूर्योदयकालिके कर्मणि प्रातरग्निहोत्रपूर्वो त्तरकालिकत्वयोरैच्छिकविल्पानुवादो दृश्यते – अथ प्रातरहुते हुते वाऽग्निहोत्र इतरथा कामयेतेति । कल्पकाराणामप्ययमेवार्थोऽनुमतः । आपस्तम्बकात्यायनसत्यापाढादौ हि दाक्षायणयज्ञस्य दर्शपूर्णमासाभ्यामादिविकल्प उक्तः । सोऽयं दर्शपूर्णमासयोः प्रक्रमे विक रुपोऽनेन दर्शपूर्णमासाभ्यां वा यजेतेत्यादिना । तथा वैमृधत्रिपयेऽपि तस्य याथाकामी प्रक्रमे प्रक्रमात्तु नियम्यते ' इत्यादिनाऽऽदिविकल्प उक्तः । धूर्तस्वामिभाष्ये च पुनः पुनः प्रक्रमनियमवचनाद्यत्र प्रक्रमनियमवचनं तत्रैव प्रक्रमनियमो नान्यत्र । तेनाग्निहो- त्रादौ द्रव्यकालादीनां न प्रक्रमनियम इत्युक्तम् ।' होमकाल: संकल्पयितव्यः कर्नादा विति च । तस्मादुदितानुदितकालयोर्न प्रक्रमनियमः । ( श्व आदिविकल्पः [ का० श्रौ० सू० ४-१५४ ]। शाखान्तरादादित एवाऽऽरम्याऽऽन्ताद्विकलः | आदावारम्भ एव विकलो यस्य स आरभ्यते न वेति । यद्यारभ्यते तदा यावज्जीवं क्रियत एव । तदुक्त - रूपं कालोऽनुनिर्वापो देवता श्रपणं हविः । आदौ ये विधताः पक्षास्त इमे सर्वदा मताः || इति । अत्र त्रिकाण्डमण्डनाचार्यः 4