पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | 1 एते होना आहोस्त्रिदग्न्याधेय उतोभयस्मिन्निति | प्रकरणात् पुनराधेय इति केचित् | अग्नि, मादधीतेति श्रुनेरग्न्याधेय इत्यन्ये । उभयस्मिन्नित्येव सूत्रकाराभिप्रायः । यस्तृतीयमादधी- सेनविशेषवचनादेव । तथा चोभयनाह बौधायन:- अयेदं तृतीयावयं कतरन्नु खल्विदमुप- निश्रयसग्न्यावेयं पुनरावेयं वेत्यग्न्याधेयमेवेति ब्रूयादिति । तथा पुनराधेयनिधानानन्त रमाह तृतीयमादवान अभियस्य पञ्चकपालत्य पुरस्ताविष्टः स्रुबाहुती रुजुहोति देकः तलेकः सुलेक इति । एतैनैवान्य धेयकल्पनेमा हे, मकालो व्याख्यातः ॥ ४९ ॥ अथ प्रायश्चित्तं पुनराधानमपि मनङ्गःदत्रैवोपदिशति- पदरण्योः समारूढो नग्येत् ॥ ५० ॥ वृत्तिः—पुनधेिय प्रायश्चितिरितिवदयम. जेन संवः । तत्र समारूढेष्वग्निष्वरणि- नाशोऽग्निनाशः । यथे.क्तनाश्वलायनेन – समारू देश चारणीनाश इति । स चरणिनाशो द्विविधः । शक्तिनाशः स्वरूपनाशश्च । तत्र शक्तिन. शो मन्थनासामर्थम् । रूरूपना शरत्वपहरणदाहदुषण दिन्नाऽनेकविधः पतिः । यामधिकृत्य स्मर्यंत उपहतानामुन्सर्ग इति तदेवमरोरुमय वचनाशे पुनराधेयम् तत्र शक्तिनाशेऽनुग्रह- माह भारद्वाजस्तत्र च लौकिकासबुन वराहणं स्यादिति | स्वरूपनाशेऽप्याह बौधा. यन:- - अपहृताग्नेर्नष्टा रण.कस्य चोदनेनैव प्रतिपय सिग्न्याधेयं कामनष्टेषु चाऽपहृ ेषु बाऽग्निषु नाऽऽद्रियेतःग्न्याधेयम् । आधानप्रभृति यजमान एवाग्नयो भवन्ति । तस्य प्रणो गार्हपयोऽपानोऽन्वाहार्यरचनो व्यान आहवनीय: काममुपावरोह्य जुहुया- दिति । अथोत्तरःरणेरुमयविवनाशेऽप्याह मारद्वाजः -अथ यद्युत्तररारणिः समारूढा जीर्येन्नइये - द्वाडवर.रण्या अइलेति विज्ञायत इति आहृन्थेत्यधर.रणी छित्त्रैक: खण्ड उत्तरारणी- नाऽऽहर्तव्य इत्यर्थः । एवं चावर, रणिस्वरूप नाशे पुनरावेयमेवेत्युक्तं भवति । आहवनीया- देतु समारूढस्यारर्णनाशे चुनयोनिन उत्पत्तिमिच्छन्ति । स्वयोनौ विद्यमानेऽयन्तोत्सादायो- गात् । अथःसमारूढेऽग्नावरणीनो को विधिः । किमत्र प्रष्टव्यम् । यदा श्रियमाणोऽभि- रनुगतोऽरणी अपेक्षिष्यते तदा गत्यभावादावानं भविष्यति । तथा छन्दोगपरिशिष्टे काव्या- यनः—अरण्योः क्षयनाशनिदा समाहितः पायेदुपशान्तेऽ। पुनराधान मिष्यत इति । तथाऽप्यनुग्रहमाह भारद्वाज - यद्यरणी समारूढा जीयेंद्भिदुष्येवा शकली कृत्य गार्हपत्यं प्रदीप्य प्रक्षिप्य प्रज्वाल्याऽऽदत्ते दक्षिणेनोत्तराराण सव्येनाधरारणिमुपर्यनौ धार यञ्जपति उत्तिष्ठग्ने प्रविश योनिमेत देवयज्यायें त्वा वोढवे जातवेदः । अरण्योररणी अनु- संक्रमस्व जीर्णां तनुमजीर्णया निर्णुदस्वेति । अथैनं स्वेन मन्त्रेण स्त्रयोनौ समारोप्य मथित्वाऽऽग्नीविहृत्य जुहुयात् । स्सेन मन्त्रेण समारोपणमन्त्रेण स्वयोनावरण्योर्विहृत्य जुहुयात् । यथाकालं विहृत्य तत्तोमादिकार्थं कुर्यादित्यर्थः ॥ ५० ॥