पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २३३ त्रिभक्तिं दधातीत्यर्थः । तद्यथा अग्ना समिश्रोऽग्न आज्यस्याग्नौ तनुत्पादन आज्यस्य चेत्वित्यादि |॥ २७ ॥ यं कामयेतंवादिति तस्योपरिटाये यजानहाद्विभक्ति दध्यात्पुरा वा वष- टूकारात् ॥ २८ ॥ वृत्तिः– काम्याबिमाचपरौ कल्यौ | ये यजमादुरिटमाइतेभ्यश्च पुरस्ताहि क्तिरित्येकः कल्पः । तद्यथा – ये यजामहेऽरना भूर्भुवः स्वः सनिधोऽग्न अवस्य । ये यजामहेऽग्ने भूर्भुवः स्त्रस्तनपादित्यादि । पुरा गदिति द्वितीयः । तत्र प्लु,तश्च विभक्तावेव भवति । तद्यथा — वियन्त्रग्ना ३ वडियादि || २८ ।। - अनि स्तोमेन बोधयेत्याग्नेयस्याऽऽज्यभागस्य पुगेनुवाक्या भवति । अन आयूंषि पवस इति सौम्यस्य ।। २९ ।। वृत्तिः [: - अत्र देवतानिगमेषु सोमस्य स्थानेऽग्नि पत्रमानं निगनथैयुः। यथाऽनने पवमानायानुङ्गृहीत्यादि |॥ २९ ॥ अग्निर्मूर्धेति वा सौम्यस्य कुर्यात् ॥ ३० ॥ वृत्तिः—अस्मिस्तु पक्षेऽग्निमेव केवलं निगदेयुरिति शेषः ॥ २० ॥ प्रजाकामपशुकामस्य प्रजाव्युद्धपशुयुद्धस्य वा ॥ ३१ ॥ वृत्तिः- (: – प्रजया व्युद्धो नष्टप्रजः । तथ पशुव्वृद्ध पासपर्नृति सम्बन कुर्यात् ॥ ३१ ॥ अग्निन्यक्ताः रत्नीसंयाजानामुचो भवन्ति || ३२ || वृत्तिः- तः – याः पत्नीसंयाजानामृचोयाश्यानुक्यास्ता अभिव्यक्ता निषिताग्निशब्दा भवन्ति । तास्वृक्षु देवताशब्देभ्यः परं तसमानया विभक्त्याऽग्निः प्रक्षेतव्य इत्यर्थः । यथा विश्वतः से माग्ने वृष्णियमियादिनोक्तः पत्नीसंयाजो विक्रियते । तस्य स्वयमनाने- यत्वात् । सर्वाग्नेयार्थत्वाच्च विकारस्प | तथा च ब्रह्मगम् – अग्निचक्ताः पनीसंयाजाना- मृचः स्युः । तेनाऽऽग्नेयं सर्वं भवतीति | ऋच इति वचनाञ्च ना ध्वर्युनिगनेषु विकारः । आज्यभागानन्तरं व्युत्क्रमेण पत्नीसंयाजवचनमुत्तरसूत्रे नोनयेषां विकल्पविधानार्थं ब्राह्मणानुसारार्थं च || ३२ ॥ अपि वा यथापूर्वमाज्यभागावेवं पत्नी संयाजाः ॥ ३३ ॥ बृत्तिः– यथापूर्वं यथाप्रतीत्यर्थः ॥ ३३ ॥