पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्निहोत्रं जुहोति ॥ १९ ॥ वृत्तिः--अननैवात्र पूर्वाहुतिः । न तूष्णीम् | नापि द्वादशगृहीतमग्निहोत्रस्य स्थाने भवति । मन्त्रत्रर्णा त्वग्निर्देवता | प्रातर्होमविकारत्वं च पूर्ववत् ।। १९ ।। आत्रेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा ॥ २० ॥ २३२ वृत्तिः : -गतः ॥ २० ॥ यदि पञ्चकपालो गायत्र्यौ संयाज्ये | यद्यष्टाकपालः पङ्क्तयौ ॥ २१ ॥ बृत्तिः-

– यस्य जुषद्विना हि त इति गायत्र्यौ । पौ स्वयमेव दर्शयिष्यति॥२१॥

सर्वमानेयं भवति ॥ २२ ॥ वृत्तिः -- यदस्यामिटौ हविर्देवतासंयुक्तं तत्सर्वमान्नेयं भवति । विकारान्स्वयमेव तत्र कर्तव्यान्वयति ॥ २२ ॥ पञ्चदश सप्तदश वा सामिधेन्यः ॥ २३ ॥ वृत्तिः : --गतः ॥ २३ ॥ सामिषेनीप्रभृत्युपांशु यजत्योत्तमादन्याजादुच्चैः स्विष्टकृतम् ॥ २४ ॥ बृत्तिः—यजतिरत्र प्रकरणार्थः । उच्चैरुत्तमं संप्रष्यतीति लिङ्गात्तेनोपांशु प्रचरतीति श्रुतेश्च | तेनाध्वर्युनिगदा अप्युपांशवो भवन्ति ॥ २४ ॥ अथ याजुर्वेदिकहौत्रार्थे याज्यानुवाक्यासु होतुर्विकारानाह- अथानेऽशाबग्नेऽग्निनाग्नेऽग्निमन इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्द- धाति ॥ २५ ॥ वृत्तिः – अनेनाऽऽदितश्चतुर्पु प्रयः जेषु याज्यागताना माग्नेयशब्दानां पुरस्तादावापिका- न्त्रिभक्सग्निशब्दान्निधाय पाठ : प्रदर्श्यते । तद्यथा समिवो अग्नाग्न आज्यस्स वियन्तु । तनूनपादग्नावग्न आज्यस्य वेत्यादि । अग्नावित संबुद्धे रूपं द्रष्टव्यम् ॥ २५ ॥ नोत्तमे ॥ २६ ॥ वृत्तिः– प्रयाज नूया जेष्येव विभक्तीः कुर्यादित्यविशेषश्रुतेः । पूर्वसूत्रेण प्रयाजचतु. ष्टये विभक्तिचतुष्टयनियमाच्च । पञ्चमेऽप्यनियमेन न्यायात्काचिद्विभक्तिः कार्येति भ्रमो मा भूदित्यारम्भः ॥ २६ ॥ विभक्तिमुक्त्वा मयाजेन वषट्करोति ॥ २७ ॥ वृत्तिः - अथ वा विभक्तिमुक्या प्रयाजयाज्यया वषट्करोति । याज्यायाः पुरस्ताद्वा -