पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ अग्निहोत्रचन्द्रिका | यदीतराणि न विद्येरन्नप्यनड्वाहमेव दध्यात् । अनडुहि ह वा एते च कामा अतश्च भूयांस इति पैङ्गायनिब्राह्मणं भवति ॥ ४२ ॥ देवे अग्नौ देवो अग्नि- रिति द्वयोरनूयाजयोर्विभक्ती दधाति ॥ ४३ || नोत्तमे ॥ ४४ ॥ उच्चैरुत्तमं संप्रेष्यति ॥ ४५ ॥ सिद्धमिष्टिः संतिष्ठते ॥ ४६ || आनिवारुणमेकादशकपा- लमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने द्विदेवत्यानां वा ॥ ४७ ॥ सिद्ध- मिष्टिः संतिष्ठते । संतिष्ठते पुनराधेयम् || ४८ || यस्तृतीयमादधीत स एता- न्होमाञ्जुहुयाल्लेक: सलेकः सुलेक इति ॥ ४९ || यदरण्योः समारूढो न- श्येत् ।। ५० || यस्य वोभावनुगतावभिनिम्रोचेदभ्युदयाद्वा पुनराधेयं तस्य प्रायश्चित्तिः ॥ ५१ ॥ पुनराधेय मित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आले- स्वनः ॥ ५२ ॥ पुनराधेयं व्याख्यास्यामः ॥ १ ॥ वृत्तिः --- आहिता अग्नयः पुनर्विधानान्तरेणाऽऽधीयन्ते यस्मिन्कर्मणि सत्पुनराधेयं नामाग्न्याधेयस्यैव गुणविकारः ॥ १ ॥ तस्याग्न्याधेयवत्कल्पः ॥ २ ॥ वृत्तिः—गतः ॥ २ ॥ अग्नीनाधार्येतस्मिन्संवत्सरे यो ननुगात्स पुनरादधीत मजाकाम: पशुकामः पुष्टिकामो ज्यान्यां पुत्रमर्त्यायां स्वेष्वारुध्यमानेषु यदा वाऽङ्गेन विधुरतां नीयात् ॥ ३ ॥ वृत्तिः—यो ननुयादिति प्रजापश्वादिहान्या व्यृद्धिनिमित्तमुच्यते । नद्धर्थभावमात्रं प्रभां पशुं यजमानस्योपदोद्रावेति लिङ्गात् । आधानाद्यद्यामयावी यदि वाऽर्था व्यथेरन्नित्याश्व- लायनवचनाच्च । ज्यानिर्व्याधादिभिर्बाधः । पुत्रमर्त्या पुत्रमृतिः । स्वेषु ज्ञातिष्वारुध्यमानेषु बलवद्भिः परैर्निंगृह्यमाणेषु । यदा वाऽङ्गेन हस्तपादादिना विधुरतां नीयाद्विकलतां गच्छेत् । एतस्मिंन्संवत्सर एतेषु निमित्तेषु कामेषु वा संजातेषु पुनरादधीत | केचित्रन्त्यं निर्मित्तं यदा वेत्यत्रिशेपात्सार्वकालिकं मन्यन्ते । अन्ये तु मजाकामप्रभृत्येतस्मिन्संवत्सर इति नानुवर्तयन्ति । तदुभयमध्ययुक्तम् । सर्वदोपात्तस्य कालस्य सर्वान्प्रत्यविशेषात् । यदा वेति च निमित्तनिर्देशप्रकारत्वाच्च | व्यक्तं चाऽऽह सत्यापाढ:- य एतस्मिन्संव- त्सरे ज्यानं पुत्रमर्त्यो वाऽभ्येति स्वेन वाऽङ्गेन व्यृध्यते न बनति स पुनराधेयं कुर्वीतेति । तथा च बौधायन : – अग्नीनाधाय पापीयानभूषमज्यासिषि पुत्रो मृत इत्ये- तस्मिन्नेव संवत्सर इष्टं भवतीति ॥ ३ ॥ --