पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२. अग्निहोत्रचन्द्रिका । ब्वेवैतेषु द्रव्यादिनियममात्रविधानाच्च । न हि रागतस्तदानीमशनादीनि प्राप्नुवन्ति । तथा व सद्यस्कालां पौर्णमासीमामनन्ति कात्यायनप्रभृतयः । उक्तं हि तेन- --- “सन्धिश्चेत्संगवाद्धं प्राक्पर्यावर्तनाद्रवेः । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथि: " ॥ " संधिः प्रतिपस्पर्वसंधिः । पञ्चधा विभक्तस्य दिनस्य द्वितीयो भागः सङ्गवः । पर्यावर्तनं पूर्वाद्धपराह्वसंधिः । “ खर्विकां तृतीयां वाजसनेयिनः समामनन्ति " | अत्र कपर्दिभाष्यम्---अस्य सूत्रस्य चायमर्थः— तृतीयां पैौर्णमासीं खर्षिकां वाजसनेयिनः पठन्ति । द्वादशधा रात्रिं कृत्वा द्वादश- भागावशिष्टे यदा विप्रकर्षस्ता खर्विकेत्याहुः । अल्पकालावशिष्टायां राज्यां यदा पर्वकालः सा खर्विकेत्युच्यते । खर्बशब्दोऽल्पवाची । अथवा षोडशेऽहे पुरस्तान्मध्यंदिनाद्यदि स्यास्पर्वकालः सा खर्विका षोडशेऽहून्युपवासः । या त्वेषा खर्विका यस्याश्च पूर्वाद्धे पर्व- काळस्तयोः सद्यस्कालेति संज्ञेति सद्यस्कालप्रपथः । यहि यत्समापनीयं तत्सर्वमन्वाधानादियागान्तं प्रतिपदि समापनीयमिति यावत् । अन्यञ्च ये तु सूत्रकारैर्न सूत्रितमिति वदन्ति तैर्न्सयतः सिद्धं सौत्रप्रयोगे गृह्यते न वा । गृह्यते चेदिदमाधानं न्यायतः सिद्धमवश्यं प्राह्यमेव । न गृह्यत इति चेदपूर्वविधिपरिसं रूपाविधिनियमविधीनां दत्ताञ्जलितापत्तेः । न्यायतः प्राप्तमेव ह्याम्नायसिद्धं सूत्र्यते सूत्र. क्वद्भिः । प्रयोगशास्त्रापरनामधेयानि हि कल्पसूत्राण्यनुष्ठानायोपयुञ्जते याज्ञिकाः । एवं च न्यायसिद्धमिष्टिपूर्वाधानमनुवदति शबराचार्यः--- - श्वस्त्याधानं तत्रैषोऽर्थः समधिगतः । इष्टिपूर्वत्वं सोमपूर्वत्वं चेति । (५।४ १० पू० मी० ) मण्डनश्चैतन्मण्डयामासेत्यवादिष्म प्राक् । इतीष्टिपूर्वमाधानं सिद्धमिति निरत्रयः पन्थाः । होमपूर्वाधानम् । होमादग्निहोत्रहोमात्पूर्वमव्यवधानेन यदाधानं तदग्नीनाधायान्वारम्भणीयेष्टेः प्रागग्निहो- त्रारम्भः कृतश्चेद्धोमपूर्वं भवति । सवैरपि सूत्रकारैराधानानन्तरमग्निहोत्रसूत्रमेव सूत्रितम् । अनुष्ठानक्रमेणैव सूत्रणं युक्तम् । तत्रोपोद्घातादर्शपूर्णमासौ व्याख्यातौ । प्रसङ्गादत्तिदे- शस्तव्प्रसङ्गात्कालविधिस्तत्प्रसङ्गादेवाग्निहोत्रहोमप्रकार विधिः । एवं ह्याश्वलायनादिऋषीणां प्रयोगशास्त्रकृतां प्रयोगरचनाक्रमः । अतोऽत्र सूत्रकृतो रचनैव प्रमाणम् । अन्यच्चाऽऽ-