पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | किंमःरम्मणीयायामारम्भगीया कर्तव्या नैति संशय: । नन्वभूतेयं दर्शपूर्णम सयोः । अतो दक्षिणीयादेिवदस्यां न कर्तव्या । तस्म द्द्वतार्थमेतत् । उच्यते – सत्यमङ्गभूता तथाऽपि पृथगारम्भा भवति । न प्रधानारम्भेण सिध्यति । नयस्यां वेलायामारब्धौ दर्श- पूर्णमासौ । तयोरारप्स्यमानये.रेषा विहिता । यदि चाऽऽरब्धौ भत्रेतां तत आरम्भणीयैव न कर्तव्या । सा हि कर्तारमारम्भयोग्यं कर्तुं क्रियते । तौ चेदारब्बौ किमर्था सा | तस्मादारप्स्यमानथोर्दर्शपूर्ण नासयोः क्रियमाणेयं पृथग रम्भा भवतीत्यतार्थवादस्यामारम्भ- णीया कर्तव्या । नैवम् । अशक्याऽसावतिदेष्टुम् | सा हीदानी विधीयते । दूरतरं च सस्या दर्शपूर्णमःसाङ्गत्वम् । यच्च प्रकृतःवज्ञातं न तद्विकृतावतिदेष्टुं शक्यम् । तदेतदेक- मेव वाक्यमविहितवदर्शपूर्गमासयोरेतां विदधाति । विहित नचातिदिशतीति न कथंचिद वकरपते । तस्मात्तद्व्यतिरिक्तेति कर्तव्यताऽतिदिश्यते । २१८ आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात्कृता पुनस्तदर्थेन ॥१९॥ स्यादा कालस्याशेषभूतत्वात् || २० || आरम्भवियोगाच्च ॥ २१ ॥ ( जै० पृ० मी० १२ । २ । १९ । २० । २१ ) सौर्यादिष्वारम्भणीया स्यान्नत्रेति विचारे न स्यादिति ब्रूमः । प्रकृतौ हि सकृदेत्रेयं कर्तव्या न प्रतिप्रयोगमावर्तनीयेत्युक्तं नवमे । यदि च सत्कृतयैवानया संस्कृत: पुरुषो याषज्जीवं संस्कृत एव भवति ततोऽस्याः सक्कःकरणं युक्तम् । अपवृक्त तु संस्करे पुनः पुनस्तत्सिद्धयर्थमनुष्ठातव्या स्यात् । तेन प्रकृत्यर्थं कृत एव संस्कारोऽनपक्तः प्रसङ्गेन विकृतीनामुपकरोतीति न तास्वारम्भणीया कर्तव्या | उच्यते- न संस्कारव्यत्रस्थानास्प्रकृतावनावृत्तिः किंचारम्नैक्यात् । आया हि कर्तुः प्रवृत्तिस रम्भः । स चैकस्य क्रतोरेक एव । अतस्तदपत्रर्गेऽपवृत एव तदर्थः संस्कारः कार्यवि- रोधित्वात् । धर्मस्य पुनः पुनः प्रोगे हि प्रयोगा एत्र मिद्यन्ते न क्रवारम्भः | ऋत्वा- रम्भाङ्गं चान्वारम्भणीया । दर्शपूर्णमासशब्दस्य ऋनुवचनत्वात् । तस्य पुनः पुनः प्रयोग आरम्भगीया । विकृतिषु त्वारम्भभेदाचोदक प्राप्ताऽऽरम्भया कर्तव्यैवाऽऽरम्भ- बेलायाम् । नन्वान्वारम्भणयोत्तरमाधानं सूत्रदीपिकायामहृतदत्त इति चेत्तदाऽपि नाग्निहोत्र. होमप्रसक्तिः । प्रतिपदि यागं साहोरम्भः | पूर्ण नासेष्टिपूर्त्राधानमिति तदाशय: । अयत्रा चतुर्दशामेवाऽऽधानमभितम् । अत एव प्रथमनक्षमस्वारसिकं बुधैव चतुर्मा सोदाहरणेन द्वितीय अन्यच्चान्चारमेष्टिपूर्वाधान मेवेष्टिपूर्वमाधान मित्यत्र लिङ्गमष्यस्ति । तदेतत्प्रदर्शयामः -