पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ अग्निहोत्रचन्द्रिका | पवृज्य तस्मिन्नेव दिने सायमग्निहोत्रं हुत्वा पौर्णमास्यां प्रातरग्निहोत्रं हुत्वाऽन्यमाहवनीयं प्रणीया सीतन्वाधाय सामग्निहोत्रं हुवा प्रतिपदि प्रातरग्निहोत्रं हुत्वा पौर्ण- अभ्व मुख. पक्षः । प्रयोगशास्त्रमीमांसानुकूलः । पौर्णमास्यां वाद- चाग्न्याधेयमपवृज्य यदव्याचरख्यौ तत्तु मन्यामहे । अतोऽयं गौणः पक्षः | इममेव गौणं पक्षमभिप्रेत्य रामाण्डारप्रभृतयोऽनुष्ठान- व्यवस्थामाहुः । सा चैवम्- पौर्णमास्याधाने पौर्णमास्याः पूर्वमुपक्रमः सर्वकर्मभ्यः साधिकारेभ्यो मध्येऽग्निहोत्र- होमः । पौर्णमास्याहिताग्नित्वे सति पौर्णमासी मध्येऽप्यग्निहोत्रकाले प्राप्ते तदधिकारप्राप्ते पौर्णमासेनेष्ट्वा सोमेन यजेतेतिबदधिकारक्रमचोदनाभावादेवमन्यत्रापि प्रक्रान्ते तन्त्रे इतियायेन पौर्णमासीमध्येऽप्यग्निहोत्रहोमः । पौर्णमास्यर्थेऽग्नौ दशहोतृहोमश्च । नित्याधिकाराग्निहोत्रहोमस्य प्रणयनाङ्गलोपेनापि यथाशक्ति कर्तव्यत्वात्पौर्णमास्याधाने प्रातःकालाभावेऽप्यन्वाधानवत् | सत्याषाढीयानामंत्रम्- " पौर्णमास्यां तु पूर्वस्य पर्वण औपवसथ्येऽहन्यश्रीनाधायसेष्ट्यपवृज्य | तदानीमेव चतुर्होतारं सारस्वतौ होमावन्वारम्भणीयां च श्वोभूते पौर्णमासेन यजेत । ( स० श्रौ० सू० ३ | | १३ ) अत्र वैजयन्तीकृत्-पूर्वस्थ पर्वणः पौर्णमास्या औपवसथ्येऽहनि चतुर्दश्यां प्रातराधानं सेष्टि समाप्तिं नीत्वा तस्मिन्नेव दिने चतुर्दश्यामेव सर्वं कुरुते । चतुर्होतारं चतुर्होतृहोमं श्वोभूतेऽन्वाधानादि प्रतिपदि यजते || इति । वानः रुष एक सहेष्टिभिरवारम् मणीयया श्वोमृते पौर्णमासन यजत इति रुद्रदत्तो तदानीमेवाम्नीनन्वाधाय सूत्रमीमांसाननुकूलमिति सांख्यायनसूत्रभाष्ये तु पौर्णमास्याघाने तु चतुर्दश्यामुपत्रासाद्युपक्रमः । पौर्णमास्याम- ग्न्युत्पत्तिरि॑ष्टयश्च । श्वोभूतेऽन्वारम्भणीया पौर्णमासं चेति । बौधायनस्त्वेवं सूत्रयामास- अथातोऽन्व।रम्भस्यैव मीमाुसाऽन्वारम्भं पौर्णमास्याः *समानोपवसथं करोति (२।२१) अथात आर्श्विज्यान्यग्न्याधेयानि व्याख्यास्याम इत्युपक्रम्य पौर्णमास्यां तु सद्यस्कालमि त्युक्तं कर्मान्तसूत्रे नवमाध्याये । तदेतद्द्वैधसूत्रे स्पष्टयां बभूव । तदेवम्- अन्वारम्भेष्ट्यामिति चतुहोंतार सारस्वतौ होमावन्वारम्भेष्टिमित्येतदुपव-

  • समानोपवसथम् –बौधायनीयैः । पौर्णमास्याधाने पौर्णमासस्यान्वारम्भस्यावाधानं

समानतंत्रेण कार्यम् । नान्वारम्भणीयां निर्वर्त्य पौर्णमासमन्वादध्यात् | ये तु समानोपवस- धमन्वारम्भमकृत्वा अन्वारम्भं समाप्य पौर्णमासमन्वाधाय तस्मिन्नेव दिने प्रथमाग्निहोत्रम - नुतिष्ठन्ति ते स्वीयसूत्रविरोधादुपेक्ष्या एवं ते नैव कथमपि विद्वगोष्ठिनिवेशमर्हनीति । सुधीभिः प्रयोगशास्त्र िद्भिर्दूरत एव पसार्या इति यावत् ॥'