पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २११ केषांचिदक्षाभिहोमान्तम् । केषांचिदिष्टयन्तम् । इति । तदेतदाधानं पङ्क्षिधं विचारेण प्रमा णपदवी प्रापितम् | एवं षड्विधास्वाधानस्य सिद्धाविदानी तासां क्रमशोऽनुष्ठानद्धति विचारयामः- अथ सोमपूर्वाधानानुष्टानक्रमः । आपस्तम्बत्वेवं सूत्रयां बभूव - - न सोमेनायक्ष्यमाणः पुरा संवत्सरान्।ि ५ । २१ । ३ । ) निनर्वपेदित्येके | ५ | २१।४। ) यदि निर्वपेदग्नये पवमानायाग्नये पात्रकायाग्नये गुचय इति तित्र आज्या- हुती: सोमदेवताभ्यो वा हुत्वा निर्व॑पेत् | ( ५ | २१ | ५।) - अयमर्थः——तत्रैत्रं संकल्प:- सोमेन यक्ष्यमाणोऽननावास्य इति । तत्राऽऽघाननिमि त्तकालानियमः । अग्नीनाधाय तास्मन्नेवाऽऽहवनीये सोमस्याऽऽरम्मः --- नोमेन यक्ष्य इत्यादि । तस्मिन्नेवाऽऽहवनीये नियमो नास्तीति केचित् । नियमोऽस्तीति मीमांसकाः । रामाण्डा र स्वामिप्रभृतयोऽपी मेवार्थमेवानुसंदधते । इष्टयन्तमाधानं समाप्याग्झी नरण्योः समारोप्य सोमशालां गत्वा सोमेन यक्ष्य इति संकल्पयन्ति । बौधायनस्त्वेवं सूत्रयामास-- • कथमु खल्बग्न्याधेये सोम इति पूर्णाहुत्यन्तं कर्म कृत्वा शालामध्यवस्थेदी- क्षणीयामाग्नेयोऽष्टाकपालोऽनुवर्तेत प्रायणीयामैन्द्राग्नश्चाऽऽदित्यश्च चरुरातिथ्या- मनये पवमानाय पुरोडाशोऽष्टाकपालोऽग्नीषोमीयस्य पशुपुरोडाशमग्नये पावका- यामये शुचये प्रातःसवनीयामन्वारम्भेष्टिरपि वा सर्वाण्येवाऽऽग्न्योधेयिकानि हवी९षि परिनिष्ठाप्य शालामध्यवस्येदुदवसानीयामन्वारम्भेष्टिरिति । एतेन कर्मान्तसूत्रेण'ऽऽपस्तम्बसूत्राण्यपि व्याख्यातानि चेदितव्यानि | इममेव क्रममा- श्वलायना अनुसरन्ति । सत्याषाढीयानां तु सोमपुत्रं नास्येवेति तत्सूत्रकृत् । इष्टिपूर्वाधानम् । आपस्तम्बस्त्येवं सूत्रयामास- पौर्णमास्यां तु पूर्वस्मिन्पर्वणि सेष्टि सान्त्रारम्भणयमाधानमपसृज्य श्वोभूते पौर्णमासेन यजते ।। ( ५ । २४ । ९ । ) अयमर्थः— त्रयोदश्यां ब्रह्मौदनान्तं कृत्वा चतुर्दश्यां सेष्टि सान्वारम्भणीयमाधानम ८८