पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ अग्निहोत्रचन्द्रिका | तस्माद्वसन्ते निमित्ते विधानादागत आगते बसन्ते नियमेन सोमः कर्तव्य इति नित्यः । सोमपूर्वाधानविषयाणि सर्वाणि वचस्यालोच्य मण्डनो मण्डयामास - इष्टनित्येष्टिरथवा नित्येष्टिः सोममाहरेत् । एवं सोमेष्टिपूर्वत्वे भवेत्तुल्यविकल्पनम् || व्यवस्थित विकल्पों वा कातीयवचनाद्भवेत् । यस्तूपक्सोमः सनाधीत हुताशनम् || स कुर्यात्सोमपूर्वत्वमन्येषामिष्टिपूर्वता । विधिरत्नोक्तमन्यादृग्व्यवस्थितविकल्पनम् ।। त्रिपूरुषमविच्छिन्नो यस्य सोमक्रतुर्भवेत् । तस्य स्यात्सोमपूर्वत्वमन्येषामिष्टिपूर्वता ॥ विमेष्टिसोमपूर्वत्वे विकल्पं प्राह जैमिनि: । राजादेरिष्टिपूर्वत्वपक्षमेव नियच्छति ॥ अत्रानन्तरकारिकायां योऽर्थो जैमिनिना विकसित इत्युक्तं तद्विषयकं सूत्रं प्रदर्शयामः- एक शब्दसामर्थ्यात्माक्ऋत्स्नविधानात् । (५ । ४ । १८ ) अवसितः सोमपूर्वाधानविचार: प्रासङ्गिक: सोमनित्यतादिविचारश्च । अधेदानीमिष्टि- पूर्वाधानविचारं प्रस्तात्रयामः । इष्टिपूर्वाधानम् । 1 अयमर्थः—इष्टेरन्चारम्भर्णायेष्टेः प्राग्यदाधानं तदिष्टिपूर्वमित्युच्यते । आधानानन्तरं यदव्यवहितमन्वारम्भणयानुष्ठानं तदेवास्य प्रवृत्तिनिमित्तम् । तदनुष्ठाने तत्सत्त्वे च प्रमा- णमुदाहरामः अमावास्यायां पौर्णमास्यां वाऽऽधेयः । (आप ० श्री० सं० ५ ३ । १७ ) बसन्ते पर्वणि ब्राह्मण आदधीत । ( आश्व० श्रौ० सू० २ । १ । १२ ) अमावास्यां पौर्णमास्यामापूर्यमाणपक्षे । ( सत्याप:श्री० ० २ | १ | १२ ) अमावास्यायां पौर्णमास्यां वाऽऽदधीत | ( सांख्यायनश्रा० सू० २ । १।७ ) अत्र निर्दिष्टत्रचनेषु यत्पौर्णमास्यामाधानं सुत्रितं तदेवेष्टिपूर्वं भवति । होमपूर्वाधानम् । होमादग्निहोत्रहो मात्पूर्वमव्यत्रधानेन यदावानंतपूर्व भवति । तच्चामीनाधायान्वार-