पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | झाक्पूर्वाहुतिप्रक्षेपांदपवेष्टिः प्रायश्चितिर्भवति । उत्पत्तिस्तु ब्राह्मणोक्ता भवति ' तदानुर्य- स्याग्निमनुदूतमादित्योऽभ्यु दियाद्वाऽभ्यस्त मिशद्वा प्रणीतो वा प्राग्बोमादुपशाम्पेदित्यादि हिरण्यं पुरस्कृत्य सायमुद्धरेद्रजतमन्तर्वाय प्रातरुद्धरेत्' इत्यत्रोक्ता | इयमेवोत्पत्तिरस्मिन्नव सरे ' प्रणीतो वा प्राग्घोमादुपशाम्येत्' इति वचनात् । अग्नाव नुमतेऽन्तराहुती इति वक्ष्यति । उत्तराहुत्या॑ ह्रुतायामग्न्युत्पत्तेः प्रयोजनं नास्ति । एवमग्निहोत्रे निर्वाह इत्यस्मत्सूत्रानुसारेण मन्यामहे । १८२ · अग्निज्योतिष्मान्वरुणः दे० १० भा० -- अग्निर्ज्योतिष्ठान्देवता वरुणो द्वितीया देवता । ना० वृ० - द्वे देवते । ज्योतिष्मानित्यग्नेर्गुणः ।. उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थादिति । सर्वोवेदनुगतानादित्यो - भ्युदियाद्वाऽभ्यस्तमियाद्वाऽग्न्याधेयं पुनराधेयं वा । दे० भा० - उदग्ने वृहन्निति अग्नयोतिष्मतो. याज्यानुवाक्ये वरुणस्पोक्ते करुणप्रघासेषु | शेष पौर्णमासेन । सर्वांश्चेद्नुगतान्सर्वांश्चेदुपशान्तानग्नीनादित्योऽभ्युदियाद्वाऽस्तमियाद्वा तदाऽग्न्याधेयं प्रायश्चित्तं भवति । पुनराधेयं वा भवति । सर्वेनुतेषु मथित्वा प्रणय प्राप्त इदमुच्यते । अन्येषामध्वर्यूणां यजमान एवाग्नयो भवन्तीति वचनादभ्युदितेऽस्तमि- तेऽपि अरण्योः प्रत्यवरोहणं कृत्वा पृथकृत्य जुहुयुः । ना० तृ० - यदि सर्वेष्वग्निष्वनुगतेष्वादित्योऽस्तमुदयं वा गच्छेत्तदाऽग्न्याधेयं पुनराधेयं वा प्रायश्चितं भवेत् | अनयोरेव काल्योः शास्त्रान्तरे गार्हपत्याहवनीययोर्द्वयोरेवानुगतावे- तत्प्रायश्चित्तमुक्तम् । तस्मिञ्झास्त्रे दक्षिणाग्निर्भिन्नयोनिः । अत एवं विनिवेशः । एकयो- निवे सर्वानुगमने मवति भिन्नोनित्वे द्वयोरेबानुगमन इति । अत्राग्न्याधेयपुनराधेयाभ्यां सेष्टिके ते गृश्येते अग्न्युत्पादकत्वसामन्यात् । एतदर्थमेवाऽऽधानाद्द्वादशरात्रमित्यत्र सेष्टि- केऽग्न्याधान आधानशब्दप्रयोगः संव्यवहारार्थ कृतः । तस्मिन्काले सर्वदा सर्व एवाग्नयो विहृता एव प्रायेणाऽऽसते । तत्र केवलगार्हपत्यानुगमने मन्थनेनोत्पाद्य तपस्वतीष्टिः कार्ये- त्युक्तम् । दक्षिणाग्न्यनुगमनेऽप स्वयोनितो विहृत्य सेवेष्टि: कार्या । आहवनीयानुगम- नेऽपि प्रायश्चित्तविशेष उक्तः । द्वयोर्द्वयोरनुगमने तान्येव यथासंभव कर्तव्यानि । अतः सर्वानुगमन इयमवशिष्यले । अतः सर्वशब्दाविवक्षायामपि नैमित्तिकस्य स्वभा वपर्यालोचनया सर्वानुगताचेवैतद्भवतीति मन्तव्यम् । एकयोनित्वे मिन्नयोनित्व उक्तो विनिवेशः । उभयोरनुगमनेऽपि विधीयमानत्याग्न्यावेयस्य सर्वोत्पादकस्वभावात्त्या- गात्तद्विवानसामर्थ्यादेवानष्टोऽपि दक्षिणाग्निर्नष्ट इति गम्यते । विहृतेष्वेवं भवति 1 अविहृतेष्वपि कि गार्हपत्यानुगमने सर्वानुगमोऽस्ति न वा । अस्तीति ब्रूयात् ।