पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ अग्निहोत्रचन्द्रिका | आज्यं रजतं चेति हिरण्यत्रदिति चचनाच्छेषमभ्यस्त मितविहितेन समानम् | बहुविद्व ह्मण इत्येवमादि पुनरप्रतो बचनाच्छेषमभ्यस्तमितविहितेन समानम् । बहुविद्राह्मण इत्येव, मादि पुनरमतो वचनादाउपस्याप्यग्रतो गमनं विधीयते । चहुवचनं कर्तृबहुलादाज्य- मेकः प्रणयति । ना० ऋ० – अनुद्धृतमभ्युदिते सति बहुविदग्निं प्रणयेत् । तस्याग्रतश्चतुर्गृहीतमाज्यं नेतव्यं रजतं च । यदि हिरण्यवद्रचनेन रजतस्याप्रतो हरणं प्राप्येत तदा दर्हरणमपि प्राप्नुयादाज्यस्याग्रतो हरणं च न प्राप्नुयात् । अतो दर्भनिवृत्त्यर्थमाज्यस्य प्रापणार्थं चाग्रत इति वचनम् । एत्रं चेद्धिरण्यचद्वचनं पूर्वोक्तस्य बहुविद्राह्मणाग्न्युद्धरणस्य प्राप- णार्थम् । अर्थतदाज्यं जुहुयात्पुरस्तात्प्रत्यङ्मुख उपविश्योषाः केतुना जुषतां स्वाहेति । दे० भा० - अथानन्तरं प्रणयनादनन्तरमेतदाज्य नेतच्चतुगृहीत माज्यमध्वर्युर्जुहुयात् । पुरस्तादाहत्रनीयस्य पूर्वदेशे प्रय़ङ्मुख उपविश्योषाः केतुन जुपतां हेत्यनेन मन्त्रेण । एतदितिवचनादधिकृतं चतुर्गृहीतं भवति । अन्यथा ह्यन्यदाज्यं प्राप्नोति । चतुर्गृहीतं प्रणयनार्थमेव स्याद्रजतवत्स्यात् । सर्वा: प्राङ्मुख इति प्राप्ते प्रत्यङ्मुख इत्याह । प्रणय- नाधिकाराद्यथा गतस्तथैव स्थित्वा जुहुयादिति प्राप्त उपविश्योषा इत्युच्यते | ब्राह्मणोऽभिं प्रणयेदिति ववनात्प्रणयनादन्यत्सर्चमध्वर्युः । ना० वृ० – हिरण्यरजतयोरप्रतो हरशके कार्यम् । अज्यस्य कार्यान्तरमुच्यते- निंहितेऽग्नाबाहबन्तीयस्य पुरस्तात्प्रत्यङ्मुख उपविश्य ' उषा: केतुना इति तदाज्यं जुहुयात् । कालात्ययेन शेषः । दे० आ० – प्रदोषान्तो होमकाल इत्येत्रमादिविधिना शेषो विविख्यातः | अभ्यु - दिते ह्यस्तमिते चोभयत्रापि शेपो विधिः काळाययेत व्याख्यातः । उभयोरधिकारात् । यद्यभ्यस्तमिताधिकारो निवृत्तो बाह्मणोऽग्निं प्रणयेदित्येतदम्युदिते न प्राप्नोति तस्मा- दुभयोरधिकारः | अभ्यस्तमितेऽभिप्रणीव चतुर्गृहीतंहुचाऽग्निहोत्रमुपाय जपित्वा जुहुयादिष्टिश्च वारुणी । अभ्युदंते प्रणयाऽऽज्यं हुन्चा पुनश्चतुर्गृहीतं दुःवोपसाद्य व्याहृतीर्ज.पिचाऽनुगमनमग्नेः प्रतिपिम् | तत इष्टिरित्येवमाद्या प्रायश्चित्तसमाप्तेः सर्वं समानम् 1. ना० दृ० – उभयोः कालयोर मुद्धृतप्रायश्चितशेपः कालाव्ययप्रायश्चित्ताभ्यामेवोक्तः