पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | एषैवाऽऽऽश्रुपाते । दै० भा० – आर्ध्या दुःखेन पत्नी यजमानयोरपाते सति रोदने सति । अत्यतिबंच- नादाऽश्रुपात एव भवति । हर्षाश्रुपाते न भवति न तत्र प्रायश्चित्तम् । ना० वृ०—आर्खाऽश्रुपाते दुःखेनापते न धूमादिने अर्थः । यद्याइवनीयमप्रणीतमभ्यस्तमियाहुविद्राह्मणोऽग्निं प्रणयेद भर्हिरण्येऽग्रतो १७७ ह्रियमाणे । दे० भा०–यद्याहत्रनीयमुद्धराऽऽहवेनोयमियपराह्न आहेत । उत्सर्गेऽपरा आहेति । उत्सर्गेऽपराह्न इतित्रचनापरायनं यदि तस्मिन्काल आहवनीयममणीतमादित्योऽ- भ्यस्तमियात्तथा सत्यस्तमितेऽपि बहुविवाह गोऽग्निं प्रणयेत् | बहु वेत्तीति बहुवित् । बहु- शब्दो नित्यमधिकृतापेक्षं एव । बहु तु नित्यकर्माधिकृतं याज्ञकर्मविद्यां यो वेत्ति त यहुवि दिव्युच्यते । तस्मादादित्यो न कदाचनास्तमेति मोदेति नियमान्यवस्थितः । तदुध्यते- सूर्य आत्मा जगतस्तस्थुपश्च " इति त्तमेवाऽऽत्मगतं मनसा जानन्पश्यन्तं हवनीयं प्रण- येदिल्येवं विदुषा प्रणीयमानोऽनस्तमित एव प्रणीतो भवति । अग्नावग्निः स्वाहेति निद- घ्यादादित्यमभिमुखं इत्य,दित्येऽसावाहवनीयोऽग्नर्निहितो भवति । अविदुषा तु मणीयमाने प्रथमार्थो न सिध्यति । तस्मादाह - बहुविवाह्मणोऽग्निं प्रणयेत् | बहुविदितिवचन बहुचिदेव प्रणयति नाध्वर्युः । ब्राह्मण झतेवचनान्न क्षत्रियो बहुविदपि प्रणयति । न च वैश्यः । दमैहिरण्येऽग्रतो ह्रियमाणे पुरस्तान्तीयमाने हिरने ब्राह्मणोऽग्निं प्रणयति ज्योतिर्वै हिर- व्यमिति श्रुतिः । ना० वृ० - अग्निहोत्रार्थं विविनाऽनुनमाहनीयं यद्यभ्यस्तमियात्तदा तदानीमेवाऽऽ- नेतुं शक्येषु ब्राह्मणेषु यो बहु वेत्ति तमानीय तेनोद्धरणादि निधानान्तमाहवनीयस्य कार- येत् । अग्नेः प्रणीयमानस्याग्रतो हिरण्यं दसैंरव नयेत् । ब्राह्मणग्रहणं बहुवित्वेऽपि जाय- न्तरनिवृत्त्यर्थम् । अभ्युदिते चतुर्गृहीतमाज्यं रजतं च हिरण्यवदग्रतो हरैयुः । ६० भा० - अभ्युदिते यच्चाहनीयमप्रणीतमभ्युदयादादित्यस्तस्मिन्नम्युदित आज्यं चतुर्गृहीतमाज्यं जुहां गृहीत्या रजतरूपमाभ्यं रजलं च हिरण्यवः परिगृह्या मणीय. म्पनस्याग्रतो हरेयुर्नयेयुस्तस्मिन्नग्रतो ह्रियमाणे बहुविद्राह्मणोऽप्रिणयेत् । प्रकृतमाज्यं न विद्यते तस्मादाज्यमित्याह् । यत्र प्रकृतमस्ति तत्र जुहुयादित्येव ब्रूयात् । यथा “ आग्नीधीय आहुती मुहृति ( आश्वलायन ० ० ५ । १३ । ) चशब्दः समुत्रयार्थः |