पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १५३ कर्तव्या भवति । बास॑ब्दः समुच्चयार्थः । एतस्मिंश्च निमित्ते पाथिकृती वक्ष्यमाणा भवति यदिशब्दस्य प्रयोजनमेवोक्तं बाशब्दस्य समुच्चयार्थ इति । अस्येत्पनुच्यमानेऽत्याग्नयो न संबध्यन्ते । यदि वाऽस्याग्निरग्यात् । यदि चास्य यजमानस्याग्नीनन्योऽग्निर्लो- किको ब्यत्रेयादंन्तरेण गच्छेत् । गत एव स्मिन्निमित्ते पाथिकृती खावश्यते । इतः प्रभृतिषु योगेषु यदिशब्दश्चेन्न प्रयुज्यते ततोऽयमर्थो भवयग्न्यादिभिश्चेवायो भवति । अस्येति यदि नोच्यतेऽस्याग्नयो न संवध्यन्ते । अन्यथाऽस्य वाऽन्थस्य वाऽग्निनाऽन्तरेण व्यवायेऽपि प्रायश्चित्तं स्यात् । यदि वाऽस्याग्निहोत्र उसने यदि चास्य यजमानस्या ·ग्निहोत्र उपसन्न आहवनीयसमीपे कुशेपसाचे पसन्ने हविवि । अस्मिन्काले चेत्कृतन्य वाये मायश्चित्तं भवति । चक्रीच्या पुरुषो वा पुरुष इत्युक्त पुरुषः स्त्री वाऽपि भवति । चेतिग्रहणादेतेषां यक्किंचन विहारमन्तरियाइन्तरा मध्येनेयागच्छेत् । तत एतेषु वक्ष्यमाणा पाथिकृतीष्टिर्भवति यदिशब्दोक्तं प्रयोजनम् | अश्यैत्युत्तरसूत्रार्थन् ॥ ३ ॥ 4 16 ना० ३० —आहवनीयस्यैकदेशः समस्तो वा यद्यायननायकायापा हेदेर्बहिर्गच्छेत्तदा तम् “ इदं त एकम् " इत्यायने संत्रपेत् । ततः समस्ताभिर्व्याह- तिभिर्होमः कर्तव्यः । अग्नीनां सर्ववेदसंबन्धित्वात् । सर्वत्र विनष्टसंधानं द्विविधम् । आयतनादपगतस्य पुनः प्रक्षेपात्सेन्द्रियं संधानं तत्रैव व्याहृतिभिहोंमादतीन्द्रियम् । अतो यत्र यागो हे मो जपो दानं दक्षिणा रूपब्राह्म गभोजनं चास्ति तत्र तैरेवातीन्द्रियसंचानांशः सिध्यति । यत्र त्वेषामन्यतमं नास्ति तत्र व्याहृतिहोमनातीन्द्रियांशसंधानं कर्तव्यन् । आहत्रनीयग्रहणादग्न्यन्तरे नैतत्प्रायश्चित्तम् । तत्र तूष्णीं प्रक्षिप्य व्याहृतिहोमः कर्तभ्यः । तस्य च विध्यपराधस्वात् । दीप्यमानवचनं यावत्प्रायश्चित्तकालं जीवत एवैतत्प्रायश्चित्तं भवति न विस्फुलिङ्गमात्रस्येत्येवमर्थम् | उक्तं शम्यापरास देशमनतिक्रान्तस्य | अतिक्रान्तस्ये- दमुच्यते । यदि त्वतीयाच्छम्पापरासदेशमित्यर्थः । अन्यस्यान्निषु यागं कुर्यादस्याग्नि- ध्वन्यो वा यजेत । अस्य,ग्नीनन्यो वाऽग्निर्व्ययात् । यद्यग्निहोत्रद्रव्ये कुशेषूपसादिते चक्रीवद्रयशकटादि श्वा पुरुषो मनुष्यजाति: सर्वाग्नीनां मध्येनातिक्रामेत् । एतेषु निमि विष्टिं कुर्यात् ॥ ३ ॥ यदि चाश्वे प्रमीयेत ॥ ४ ॥ दे० मा० - यदि चाव्वेऽध्वनि प्रवासे यजमानः प्रमीचेत तस्मिन्निमित इष्टिर्भवति । यदि त्वतीयादियत आरभ्य यानि निमित्तान्यनुकान्ताम्येतस्मातेषु सर्वेष्विष्टिर्भवति ।