पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ अग्निहोत्रचन्द्रिका | समाना भवन्ति । सर्पिषोभावे पयसा दध्ना वा तत्कार्यं क्रियते युपाञ्जनं तु तैलेन क्रियते । स्वाम्यग्निदेवत|शब्दः कर्मदिग्देशकालेषु प्रतिनिधि निर्वृत्तः । काम्यं कर्म विगु णमफलं भवति । तस्मात्प्रतिनिधिना समाप्य पुनर्यजेत । विगुणमपि नित्यं फलाय भवति तस्मात्प्रतिनिधिना समाप्य न पुनर्यजेत । यत्रानां सरूपा गोधूमः । श्रीहीणां सरूपग नीवारा: । खदिरस्य सरूपो बदर: | पलाशस्य निश: । रूपतश्च सामान्य: प्रतिनिधिः कर्तव्यः ॥ २ ॥ ना० वृ० --शिष्टं विहितमित्यर्थः । तस्याभावे प्रतिनिधिरुपादातव्यः । अभाव इत्येतावतैव सिद्धे शिष्टग्रहणं यत्कार्यार्थितया यच्छिष्टं तस्य स्वरूपसत्तायामपि तत्कार्या- शक्तौ प्रतिनिधिरुपादातव्य इत्येवमर्थम् । अर्थद्रव्ययोर्विरोधेऽर्थो बढीयानित्ययमपि न्यायोऽर्थ. दत्र व्युत्पादितो भवति । इदं चापरम् । कार्यसामर्थ्य सति न गुणसंपादनार्थ- मुपादातव्य इति व्यतिरेकाल्लभ्यते । अत्रापि न्यायान्तरं व्युत्पादितं भवति । द्रव्यगुणवि. रोधे द्रव्यं बलीय इति । प्रतिनिधीयत इति प्रतिनिधिः । एतदुक्तं भवति – यत्कायार्थ - तया यद्विहितं तस्य तःकार्याशक्तौ तस्य यत्प्रतिरूपं तत्तत्कार्यकरणायोपादातव्यमिति । अनेन प्रकारेण सदृशप्रतिनिधिरुक्तो भवति । न्यायादेवायमर्थो लभ्यते । शिष्टाभावे प्रतिनिधिरिति वचनस्येदं प्रयोजनं प्रतिनिधिप्रयोगेऽपि विहितस्वरूपापचाराद्विध्यपराधशङ्का- निवृत्त्यर्थम् । अतस्तत्र प्रायश्चित्तिर्न कर्तव्या । विधिशक्तिरेव तत्रैवंरूपा विपरिणमते नात्र विध्यपराधोऽस्तीत्येवमर्थं सूत्रप्रणयनम् ॥ २ ॥ आहवनीयमत्रदीप्यमानमर्वाक्शम्यापरासादिदं त एकं पर ऊत एकमिति संवपेयदि त्वतीयात् । यदि वाऽन्यस्याग्निषु यजेत | यदि वास्यान्योऽग्निरनी- न्व्यवेयाद्यदि वाऽस्याग्निहोत्र उपसन्ने चक्रीवच्छ्वा पुरुषो वा विहारमन्तरिया- दिष्टिः ॥ ३ ॥ - दे० भा० – यद्याहवनीयोऽग्निरवर्दी प्यमानो गच्छेद हिर्गच्छेदित्यर्थः । तमाहवनीयम- वदीप्यमानमर्वाक्शम्यापरासात् । शम्या शकटलिङ्गं भवति । सा शम्या प्रक्षिप्ता यस्मि- न्देशे पतति स देशः शम्यापरासः । तस्मादेशादर्वागिदं त एकं पर ऊन एकमित्येतयर्चा तमग्नि संवपेत् । संवपनमेकीकरणं सर्वमग्निमाहवनीय एकीभावं कुर्यात् । आहवनीयग्रह- ण/दन्यस्याग्नेर्न भवत्यर्वाक्शम्यापरासादेत द्विधानं तस्मादन्यद्वक्ष्यति यदि सतीयाद्यदि शम्यापरासादग्निरतीयात्तथा सतीष्टिः पाथिकृती तां वक्ष्यति । यदिशब्दोऽनित्यभावे तुश- ब्दोऽधिकृतव्यावृत्त्यर्थः । यदिशब्देऽप्रयुज्यमाने यदि त्वतीयाच्छम्यापरासमग्निस्ततोऽस्मि- निमित्त इष्टिः | अन्यस्य यजमानस्याग्निषु विपर्यासेन यजेनाग्निहोत्रं जुहुयात् । एक- स्मिन्नगारेऽग्निहोत्रसमचाये विपर्यासो भवति । एतस्मिन्निमित्त इष्टि पाथिकृत वक्ष्यति सा