पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका १५१ प्रयोगस्त्वाश्वलायनीयैः पौर्णमासप्रकृतिकोऽनुष्ठेयः । स तु प्रकृतेरवगन्तव्यः । विस्तरभिया नेह तन्यते । इति प्रायश्चित्तविधायकमैतरेयब्राह्मणं सभाष्यम् । अथाग्निहोत्रप्रायश्चित्तसूत्रं सभाष्यं वृत्या समेतं च | विध्यपराधे प्रायश्चित्तिः ॥ १ ॥ दे० भा० - समाम्ना तमग्न्याधेयादिकर्म, द्रव्यमन्त्रक्रियासमुच्चितं कर्म विधिरुच्यते । तस्य विधेरयथाकरणमकरणं वाऽपराधो विधेरपरावो विध्यपराधस्तस्मिन्विध्यपराध उत्पन्ने प्रायश्चित्तं कर्म क्रियते । दोष निर्हरणार्थमित्येतदधिकृतं वेदितव्यम् । इत उत्तरं यवक्ष्यामः पञ्चभिः खण्डैरन्याहिताग्ने प्रयाणोपपत्तावित्येवमादिष्वमुष्मिकर्मणीदं प्रायश्चित्त मिति वक्ष्यति । तेनैव सिद्ध इदं सूत्रं न वक्तव्यम् । तथाऽप्यषिद्यमानेऽविज्ञातं प्रायश्चित्तं कर्त व्यम् । अविज्ञाते भूर्भुवः स्वरित्याहवनीय एवेति ॥ १ ॥ ना० वृ० – प्रायश्चित्तिरित्यधिकारोऽयमाऽध्यायपरिसमाप्तेः । विधिशब्देन विहितमु च्यते । अपराधोऽन्यथाभावोऽभावो वा विहितस्याकरणेऽन्यथाकरणे च प्रायश्चित्तिः कर्तव्या । प्रायो विनाशश्चित्तिः संध'नम् । विष्टसंधानं प्रायश्चित्तरित्युक्तं भवति । त्रिव्यपराधे प्राय श्चित्तिरितिवचनादपराधे सति तदर्थतया विहितमस्ति चेत्तदेव कर्तव्यम् | तन्नास्ति चेद्- व्याहृतिहोमः कर्तव्यः । “तस्मादेषैव यज्ञे प्रायश्चित्तिः कर्तव्या" इति वचनात् । विध्य- पराध इतिवचनाद्विधिसंपादने प्रायश्चित्तिर्नास्ति । यथा यदि वाऽस्याग्निहोत्र उपसन्न इत्याद्यन्तरागमननिषेधावसरे यजमानस्यान्तरागमनं विहितं तस्मिन्गमन इत्यर्थः । कालश्च प्रायश्चित्तानां नैमित्तिकत्वान्निमित्तानन्तरं कर्तव्यानीत्युत्सर्गः ॥ १ ॥ शिष्टाभावे प्रतिनिधिः ॥ २ ॥ दे० भा० - शिष्टस्य निर्दिष्टस्य चोदितस्प श्रीह्यादिद्रव्यस्य कर्मणि प्रयुक्तस्य तरिम- न्व्यापन्ने तदेव पुनरानयितव्यम् । तस्य चेपुनरभावो भवति व्रोहयो न विद्यन्ते ततस्तत्स रूपमन्यन्नी वारद्रव्यं प्रतिनिधिर्भवति । तत्प्रतिनिधाय तत्कर्म समापयितव्यम् । द्रव्याभावे प्रायश्चित्तं न हूयते प्रतिनिधिरेव भवति । ब्रह्मभावे विद्यमाना अपि यत्राः श्रौता न प्रति- निधीयन्ते । यथा नोष्क्षीरेण जुहुयात् । अयज्ञिया वै मापा वरटा कोद्रवाश्चेति | रूपा मान्याभावे कार्यसामान्यात्प्रतिनिधिर्नीचाराभावे प्रियंग्त्रादीनामपि पिण्डा: पुरोडाशकार्ये