पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | सूत्रार्थ:– आप्रयणे प्रथमजो वत्सो दक्षिणेत्यत्र बाधायान्वाहार्यस्यापि समुच्चय इति पूर्व सिद्धान्तमाह - - वास इति । यथा पुनराधेय दक्षिणा प्राकृतदक्षिणां बाधत एवं बालो वःसं च सामान्य:देककार्यकारित्वत् ॥ ४ ॥ अयमर्थविवैकोऽत्रानुसंधेयः । समु- ज्वयविधाबसामर्थ्याद्दक्षिणयोश्चानत्यर्थत्व मने का कार्यत्व नैककार्यत्वाद्वैकुतीभिः प्राकृतीनां बाधः । वानो वसं च समानकार्यकारित्वात्प्राकृत दक्षिणां वाधत इत्यर्थः । अर्थापत्तेस्तद्धर्मः स्यानिमित्ताख्याभिसंयोगात् । ( पू० मी० १०/३/३५ ) । सूत्रार्थः——तत्रैबान्बाहार्यधर्मा मन्त्रादयो न सन्ति | प्रकृताव न्याहार्योदेशेन प्रवृत्त- त्वादिति पूर्वपक्षे सिद्धान्तमाह - अर्थेति । अर्थस्य प्राकृतमन्त्रायुदेश्य दक्षिणाया आपत्तेः स्थाने पतितत्वात् । तद्धर्मोइन्वाहार्य धर्मो वासोवत्से स्यात् । वासो दक्षिणेत्यस्य मन्त्रनि- मित्तस्य दक्षिणाख्या दक्षिणानाम्नाऽभिसंयोगात् । संयुक्तत्वात् । वासोवत्समन्वाहार्य- धर्मकं स्यादन्वाहार्यकार्यपरिक्रयनिमित्तकदक्षिणाशब्दसंयोगादित्यर्थः । (१०/२/३५) अनेन न्यायेनान्थेऽपि पाकादयो धर्माः प्राप्नुयुरित्याह दाने पाकोऽर्थलक्षणः । ( पू० मी० १० | ३ | ३६ ) । सूत्रार्थ:-तत्रैव बस्ते प्राकृतकप्रतौ सिद्धान्तमाह - दान इति । अर्थः श्रौतस्तस्य बत्सशब्दस्य लक्षणे लक्षकः पाको संवेदतो दाने दानसाधनबत्से निवर्तत इति शेषः । कसे पाके सति दक्षिणासाधनं न वसस्तस्य नष्टत्वात् । किंतु मांसं वत्सपदस्य लक्षणा- पत्तिरिति भावः । अयमर्थ :- अन्वा हार्यपाको वत्से कर्तव्यो नेति संशये चोदकानुग्रहाय चक्त्वा वसं तदीयं मांसं दक्षिणात्वेन देयमिति मन्यते । श्रुतं तु वत्सद्रव्यं पाकेन नश्ये- दश्रुतं च मांस दीयेत वत्सशब्दो का मांसलक्षणार्थ: स्यात् । नचैतन्न्याय्यम् । तस्मान्न वत्सस्य पाक इति । प्रकृतौ दानेऽन्वाहार्यसिद्धयर्थं पाकोऽर्थसिद्ध इह तु न तथेति नासौ कर्तव्यः । ( १० । ३ । ३६ ) पाकस्य चालकारितत्वात् । (५० मी० १० | २ | ३७)। सूत्रार्थ:--अथ वासति पाक: स्यान्नेति संशये विरोधाभावाःपच्येत प्रयोजनाभावा- त्त्वपाकः । प्रकृतौ हि दक्षिणाभूतान्नसंपत्त्यर्थकः पाको नादृष्टार्थस्तस्मान्न वाससः पाकः | ( १० । ३ । ३७ ) B तथाऽभिधारणस्य । ( पू० मी० १० | ३ | ३८ ) । सूत्रार्थ:--अभिघारणमम्वाहार्यधर्मः किं बासोबत्से कर्तव्यं न वेति: प्रकृतावदृ ष्टार्थत्वादिहाविरोवा कर्तव्यम् | नैवम् | स्वादिमार्थं हि तद्दृष्टैनैवान्नानासुपकरोति । न च