पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | गारी एवं विनै मयं पये मानन्नाचाय | इते राज्ञीन होन लुक्थन मृश्य दक्षिणहस्ते प्रथमाहुतिं निधाय भद्रानः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पदे ॥ इति प्रथमां प्राश्याऽऽचम्य द्वितीयाहुतिं दक्षिणहस्ते निचाय भद्रान्न इति पूर्वोक्त- मन्त्रेण माझ्याऽऽचम्य अमोऽसि प्राण तदृतं ब्रवीम्यमाऽसि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुछ शरीरादमा म एधि मा मृथाम इन्द्र || इति नाभिमालभ्याप उपस्पृश्य सर्पदेवजनेभ्यः स्वाहेत्यादि नित्याग्निहोत्रवत्सर्वं कार्यम् । अथ द्वितीयानुकल्पमयोगः । -- यजमानः – अग्निहोत्रीं गां त्रीहिश्यामाकयवानामन्यतममाशयित्वा तस्याः पयसा सायं प्रातरग्निहोत्रं जुहुयात् । प्राशने तु पुर्वानुकल्पप्रयोगोऽनुसंधेयः । इति । इत्याग्रयणानुकल्पयोगः । अथैतरेय ब्राह्मणोक्तमाग्रयणप्रायश्चित्तम् । तदाहुर्य आहिवाग्निराग्रयणेनानिष्ट्वा नवान्नं प्राश्नीयात्का तत्र प्रायश्चिति रिति सोऽग्नये वैश्वानराय द्वादशकपाले पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये वैश्वानरो अजीजनत्पृष्ट दिवि पृष्टो अग्निः पृथिव्यामित्याहुतिं वाऽऽहवनीये जुहुयादग्नये वैश्वानराय स्वाहेति सा तत्र प्रायश्चित्तिः । ( ऐ० व्रा० ३२।८) । - सा० भा० – गृहेषु नत्रधान्ये समागते सत्याप्रयगेष्टिं कृत्वा पश्चान्ऋत्राचं भोक्तव्यं तस्या इष्टेरकरणे वैश्वानरगुगयुक्त ऽग्निः पुरोडाशदेवता || ३२ । ८ ॥ अस्थाः प्रायश्चितेष्टेः प्रयोगोऽध्वर्युमूत्रादवगन्तनः । अत्र तु पूर्णाहुतिमयोग एत्र लिख्यते । अथ पूर्णाहुतिप्रयोगः | यजमानः——प्रातरग्निहोत्रं हुत्वा तमग्निमपवृज्य