पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १३७ इळां प्रकृतिबदुपहुयेळाभक्षण इळे भागमितिमन्त्रं जपिवावान्तरेळां सव्ये पाणौ कृत्वा ' प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय | इति मन्त्रेण दक्षिणपाणिनाऽभिमृश्य दक्षिणहस्ते गृहस्थी भद्रान्नः श्रेयः समनेष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पदे । इति मन्त्रेग भक्षयित्वाऽऽचम्य अमोऽसि प्राण तहतं ब्रवीग्यमासि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादमा म एवि मा मृथाम इन्द्र || इति मन्त्रेण नाभिमालभ्याप उपस्पृशेत् । दक्षिणाग्रहणं प्रकृवियत् । सक्तवाके – अग्निरिदं हविरजपत० कृत | सोय इदं हविरजुषत० कृत | इन्द्राग्री इदं हविरजषेतामवतां यह ज्यायोऽक्रानाम् | (+ उपांशु ) विश्वे देवाः ( उच्चैः ) इदं हविरजुपन्तावीवृधन्त महो ज्यायोsक्रत ( x उपांशु ) सोम इदं हविर्जुषतावीब्रुधत महो ज्यायोऽकृत । ( उपांशु ) द्यावापृथिवी इदं इत्रिर्जुषेतामवीवृधेतां महो ज्यायोऽक्राताम् | देवा आज्यपा इत्यादि सर्वमासमाप्ति प्रकृतिवत्कुंर्यात् । इत्याग्रयणहाँत्र प्रयोगः । ० अथाऽऽग्रवणानुकलाप्रयोगः | यजमानः – शरद्यमावास्यायां पौर्णमास्यां वाऽऽचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ सायमग्निहोत्रं नवसस्यनिष्पन्नय- वावा होण्यामि | नत्रसस्यं त्रीह्यादिरूपं लौकिकेतिकर्तव्यतयाऽऽवृहत्य तण्डुलान्निष्पाद्य पयोवद्येचा गूमधिश्रित्याज्यल्प शुद्धोदकं स्रुत्रेण शान्तिरियादिमन्त्रेण प्रतिषियद्यदि प्रतिपेचनर्मुप- क्रमे कृतं स्यात् । अन्यत्सर्वं होमकुर्यात् । एवमेव प्रतिपदि प्रातः कुर्यात् | भक्षणं स्वेवं विशिष्या दुभयत्राग्निहोत्र

  • अग्निरिहवि०कृत । तत इन्द्राग्न्योः । + उच्चैः। × उच्चैः ।

·