पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ अग्निहोत्रचन्द्रिका | ये के च ज्मा महि नो अहि माया दिवो जज्ञिरे अपां सधस्थे । ते अस्मभ्यमिपये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवा३ (उच्चैः )वौ ३- षट् । ( उपांशु # ) सोम यास्ते मयोभुव ऊतपः सन्ति दाशुषे । ताभिर्नोऽ- विता भव. ३म् । ( उच्चैः ) ये३ यजामहे (उपांशु + ) सोम या ते धामानि दिवि या पृथिव्या या पर्वतेष्वोषधीष्वप्सु | तेभिर्नो विश्वैः सुमना अहेळन्राजन्त्सोम प्रति हव्या गुभाय ३ (उच्चैः ) वौं३षट् । ( उपांशु ) मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतानो भरीमभिः ॐ ३ । (उचैं: ) ये३ यजामहे ( उपांशु ) द्यावापृथिवी- प्रपूर्वजे पितरा नव्यसमिभिः कृणुध्वं सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथा३म् । (उच्चैः ) वॉ३ट् | अथ स्विष्टकृद्यागे---- अग्ने दीदिहि पुरो नोऽजया सूयविष्ठ | त्वां शश्चन्त उपयन्तु वाजो३न् । ( उपांशु ) ये ३ पजामहे ऽसिंस्विष्टःमान्य सोमस्य प्रिया घामान्ययाळिन्द्राग्योः प्रिया घामान्य (शु) विश्वे दवानां ( उच्चैः ) प्रिया धामान्य गट् ( उपशु 4 ) सोनस्य ( उबै: ) या धामा- न्ययाट् ( उपाशु ) द्यावापृथिव्योः (उच्चः ) निया घामान्ययाद् देवानामा- ज्यपानामित्यादि० जुषतं हविरिभो अग्ने वीत नमानि हव्या जत्रो वक्षि देवताति- मच्छा । प्रति न ई सुरभीणि व्यन्तु३ वौ३ षट् ।

  • उच्चैः । + उच्चैः । × लग्नेः प्रिया धामानीन्दारयोः । न उच्चैः । ↓

उचैः t