पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

होता- अग्निहोत्रचन्द्रिका | अथाऽऽग्रवणहौत्रनयोगः । --- " अग्निः पवक ईडयः " इत्यन्तं प्रकृ िवदेव कुर्यात् । अग्रे शोचिष्केशस्तमीमहों ३ पृथुपाजा अमर्त्यो घृतनिर्गिवस्त्र हुा. | अनिर्य- ज्ञस्य हृव्यवों३ तं सवाघो यतः स्रुच इत्याधिया यशवन्तः । आचक्रुरग्निमूतयों ३ समिद्धो अग्न आहुत देवान् । इत्यादि प्रकृतिवत्कुर्यात् । - आवाहनकाले – अग्निमग्न आ३वह | सोनमा३वह । इन्द्वानी आ वह । ( उपांशु + ) विश्वान्देवान्, आश्व | ( इत्युच्च: ) । ( उपांशु X ) सोमम्. आ३वह ( इत्युच्चे: ) ( उपांशु ) द्यावापृथिवी, आ३वह ( इत्युच्चैः ) | देवाँ आज्यपाँ आ३वह । इत्यादि उत्तमप्रयाजपर्यन्तं प्रकृतिवःकुर्यात् । = उत्तमप्रयाजे ये३ यजामहे स्वाहा स्वाहा नोमं स्वाहेन्द्र ग्नी स्वाहा विश्वान्देवा नित्युपांशु = स्वाहेत्युच्चैः सोममित्युपशु स्त्र हेचैयुच्चै देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्तु चौपड् वावृधन्धन्तौ वाऽऽज्यभागौ कुर्यात् । प्रधानयागकाले । १३५ ॐ इन्द्राशी अवसागतमस्मभ्यं चर्षणी सह। मानो दुःईन् | ये३ यजामह इन्द्राग्नी गीर्भिर्विशः प्रम तमिच्छनान ईड्डे रथि यशसं पूर्वमानम् | इन्द्राशी वृत्रणा सुवचा म नो नव्येभिस्तिरतं देष्णैत्र३ षट् । ( उपांशु ) विश्वे देवास आगत शृणुता म इमं हवम् । एदं बहिर्निषीदतो३म् । (उच्चैः ) ये३ यजामहे । ( उपायु x ) विश्वान्देवान् ।

  • आपस्तम्बीययजमानस्यात्र विशेषः । अग्निमा ३वह । + उच्चैः । x उच्चैः ।

उच्चैः । ÷ स्वाहाऽग्निम् । - उच्चैः। X उच्चैः – उच्चैः । ॐ अग्नेर्याज्यापुरोनुवाक्ये प्रकृतित्रत् ।