पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । १३३ -

  • ब्रह्मा - मित्रस्य त्वा चक्षुषा प्रेक्ष इत्यारगदव्धेन त्या चक्षुषऽवेक्ष इन्यवेक्ष-

णान्तं कृबा देवस्य त्वेत्येतेन सावित्रेण मन्त्रेणःङ्गुष्ठेने पमध्यमया चङ्गु-याऽऽदाग्नेस्वाऽऽ- स्येन प्राश्न.मीति मन्त्रे पुरण वि. प्राणित्रं प्र..ऽऽचम्यनन्द्रनं पाशित्रन् । T. भद्रान्नः श्रेयः सम्नैष्ट देवास्वा वसेन समशीमहि त्वा । स नो मयोभूः पि-े वःबिशस्त्र शं तोक य तनु स्वोनः ।। इति प्रः श्याऽऽचम्य श्यामाकं गृहीत्वा । अग्निः प्रथमः प्राश्नात सहिदहः । शिवा अस्मभ्योषधीः कृणोतु विश्वचणिः || इति श्यामाकं प्राश्याऽऽचम् या अस्वन्तरेत्यादि प्रकृतिवत्सर्वं कुतू । = अध्वर्यु: - इडावदाने पुरणनूतनहचिष क्रमेण पृथक्पृथगिनन् । इडा- भक्षणकाल इडे भागांमेति मन्त्रेण पुराणावदानं प्राइसैद्रम वैश्वदेवं च भद्रान इति मन्त्रेण प्राश्याऽऽचम्य श्यामाकमग्निः प्रथमः प्राश्नाविति मन्त्रेण माझ्याऽऽचम्य वाग्यत आस्त आ मार्जनात् ।

  • आश्वलायनब्रह्मा-- - प्राशित्रभक्षणे त्रिस्य त्व चुक्षुन प्रतीक्ष इन्चारभ्य कुशेषु

प्राग्दण्डं निधायेत्यन्तं प्रकृवित्कृत्व प्राशित्रम गनङ्गुठोपकानिटिकाभ्यां गृह त्वा सव्ये पाणौ कृत्वः प्रजःनतये त्वा ग्रहं गृह्ण मि मह्यं श्रियै ह्यं यश- मह्यमन द्यायें ने मन्त्रेगाऽऽ- भिमृश्याग्नेष्ट्वाऽऽस्थेन प्रश्ननि बृहस्पति मन्त्र जपा | भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समर्श महि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पं ॥ इति प्राश्याऽऽचम्य । अमोऽसि प्राण तदृतं ब्रर्थीम्यमाऽसि सर्वानसि प्रविष्टः । स मे जरां रोगम-नुद्य शरीरादमा म एधि म मृथाम न्द्र । इति नाभिमालभ्य सत्येन पर्यन्तं प्रकृतिवन् । ळभअणं तु कृतिवदेव । यद्य ६व “इड मेके पूर्व समामनन्ति " एतं रक्षम युपगच्छेयुस्तदा ( इडा या ऊर्ध्वं प्राशित्रभक्षणपक्षे ) इळयामेवार्य भक्षणविशेषो न प्राशित्रे तदा माशि - त्रभक्षणं तु प्रकृतिवदेव कार्यम् । अग्रवणत्रयपक्षेऽप्येवमेवाऽऽग्रयणद्वयपक्षेऽप्येवमेव कार्यम् । इडाभक्षण आश्वलायनीयस्य यजमानग्य विशेष:- - - इळाभागं गृहीत्वा सव्ये पाणी कृत्वा प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्न।द्यायेति मन्त्रेण दक्षिणहस्तेनाभिमृश्य-