पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ अग्निहोत्रचन्द्रिका | आज्ये निमज्जति तथा क्रेडं पूरयतीत्यर्थः । ) प्रियेण नाम्ना प्रिय सद आसीदेति मन्त्रेण सर्वाणि हर्वार्ऽयपरेण स्रुच आसादयति । यजमानः – यज्ञोऽसीत्या मयं यज्ञ इति सर्वाणि यो नः कनीय इत्यैन्द्राग्नं ममाग्ने वर्च इत्यनुवाकेनग्नहोंतेति पञ्चहोत्रा चाऽऽसन्नान्यभिमृशेत् | आग्नेय ऐन्द्राग्नश्च प्रकृति- वद्यागः कार्यस्तयोर्यागानुमन्त्रणादि प्राकृतमेव । अध्वर्युः---* “ विश्वेभ्यो देवेभ्योऽनुब्रू ३ हि " इति पुरोनुवाक्यां संप्रेष्य विश्वा- J न्देवान्यजेति याज्यां संप्रेष्य वषट्कृते जुहुयात् । यजमानः – विश्वेभ्यो देवेभ्य इदं न मम । - विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयम् । इति वैश्वदेवं हुतमनुमन्त्रयते । अध्वर्युः—सोमायानुन्नु ३ हीति पुरोनुवाक्यां संप्रेष्य सोमं यजेति याज्यां संप्रेष्यं बषट्कृते जुहुयात् । यजमानः - - सोमायेदं न मम । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । इति सौम्यं हुतमनुमन्त्रयते । अध्वर्युः – एककपालमचरणकाले घृतादेककपालमुद्धृत्य बर्हिषि सन्नं कृत्वा जुह्वामु- पस्तीर्य तत्र कृत्स्नं पुरोडाशं निधायाऽऽशयाज्यं पश्चादानीय सकृदभिघार्य द्यावापृथिवी- भ्यामित्युपांशु अनुब्रूहीत्युच्चैः पुरोनुवाक्यां संप्रेष्य द्यावापृथिवी इत्युपांशु यजेत्युच्चैर्वषट्कृते. यथा हूयमानो हुतश्च न पर्यावर्तेत यथा स्रुकूपार्श्वन शनैर्जुहुयात् । यजमानः- द्यावापृथिवीभ्यामिदं न मम् । द्यावापृथिव्योरहं देवयज्ययोभयोलोंकयोर्ऋध्यासम् । इत्येककपालं हुतमनुमन्त्रयते । अत्रैव संप्रदायविदः संपादयन्ति । अध्वर्यु: -- शिक्ये पुरोडाशमवस्थाप्य वामहस्तेन शिक्यामं धृत्वा दक्षिणहस्तेन स्रुचमधस्ताद्धारयित्वा तथा स्रुचा होमं कुर्वन्वामहस्तेन शिक्यमषदुद्धृत्य बहौ स्थापये- दिति । एककपालहोमे सर्वत्रैवं विभावनीयम् | न पार्वणहोमोऽत्रास्ति तथा चातुर्मास्या- न्तर्गतवैश्वदेवपर्वोक्ताः प्रसूमयाभिहोमादयो धर्मा न सन्ति सूत्रकारेणासूत्रितत्वादिति ज्ञेयम् । स्विष्टकृतमिष्ट्वाऽऽग्नेयं पुरोडाशं विरुज्येतरविरविरुज्य प्रत्येकं प्राशित्रमत्रदाय ब्रह्मणे परिहरेत् ।

  • आश्वलायनस्य तु—विश्वान्देवान्सोममुपांशु विद्यात् ।