पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ चिन्द्रिका | धान्यानि । तेषां जम्बादिकलानां च नवानामनिष्टेऽप्याग्रयणे याथाकाम्यं भक्षणे भवति । ।। ४९ ।। वेणुपवा नामिष्टियेके समामनन्ति ॥ ५० ॥ वेणु, भैरप्पाप्रवणं कैश्चिद्वत्रीने ।। ५० ।। बेणुयश्रेषु एतेषु येशुाव.नुद्वा ते ॥ ५१ ॥ माखातः । ५१ ॥ तस्या एतदेव त मेषा देवता ॥ ५२ ॥ यच्छय म.केश्र्यमुक्तं सनःशस मियातिदेव, स्पास्तन्त्रं देवताऽपि तत्रत्यः सोम एवेनर्थः ॥ ५२ ।। आग्रेयी मैत्रात्ररुगी प्राजापत्या वा ॥ ५३ ॥ इष्टि.रिति शेषः ॥ ५३ ॥ अथ सर्वस्यैवाऽऽस्स हाँत्र विक रमाह- " स प्रत्नवदिति द्वे घाट चतस्त्र आउभागयोदश हविष द्वे स्विष्टकृतः ॥५४॥ स प्रत्नवदेति परम्यानुवाकया भवनः । ततः पराश्चतस्त्रो व्रीहि- यत्र प्र णोर ज्यभाग,र्था अनु. कास्तम्ब दिनो द्वे अग्नवस्य पर द्वेश्यामा- केष्ट्य तु सायुक्तम् । याज्यस्तु एवं सर्वन | परास्तु दश प्रधानह ६िषां याः ।नुत्र.क्यास्त श्च श्रथ.लिङ्गं गृह्यनेन तु क्राशः सम्पयोः प्राथम्यात् । तत: परे द्वे च ॥ २४ ॥ श्री मिष्टा मरेव यजेताऽऽ यवेभ्यो दर्शपूर्णमायरा ब्रीहि भ्योऽनि वा श्रीहिनिकोयनेते ह वै सूचचरतमा भवन्तीति वचत्र ह्म- णम् ॥ ५५ ॥ दर्श र्णनासयोत्रे॑ है.न्यव.वेति व्रीहि ः सर्वलं विकल उक्तः इदानीं शाखा - न्तर्र्यो विनिवेशः पक्षे यवबावश्च प्र.शी । ब्रह्मणेष्व व्रीहिमिरेव दर्श पूर्ण नासौ यजेताऽऽ यत्र ऋण त् । एवं यवणारा श्री.ग्रणयः | अपि वा हिभिरेव यजेोभयोः कालयोः । यत एते सूनचरतमाः मुखेनातेपियन्ते च न यवव- दुःखेन तस्माद्नं, हिभिरेव निःयं यजेत दर्शनालावे व वनः नातिहोत्रायें · । तण्डुलेष्वयं नियमः । दर्शपूर्णमासाभ्यामेव तद्विकागश्च व्याख्याताः ॥ ५५ ॥