पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गतः । ४२ ॥ यदि नानातन्त्रां ध्यति ॥ ४३ ॥ अग्निहोत्रचन्द्रिका | सिद्धमिष्टिः संतिष्ठते ॥ ४२ ॥ १२७ श्यामाकेष्टिं कुर्वीत श्यामाकानुद्धर्तवा इति संमे यो ब्र'ह्यःमयणे श्यामाकश्चरुरुक्तस्तं यदि पृथक्तन्त्र कुत तदा वर्ष सु श्यामाकसस्ये पक्के सति श्यामाक नुद्धर्तवा उद्धार्याऽऽहरेतेति कर्मकरान्यजमानः संप्रेति श्यामाकसस्य इत्यपि संप्रैषावयव इति न भ्रमितव्यं विपर्ययस्यैवोत्तरत्र व्यक्तवात् । यथा वेणुयके वेणुयवानुद्धर्तवा इति संप्रेष्यतीति ॥ ४३ ॥ तस्याः सप्तदश सामिन्यः ॥ ४४ ॥ सप्तदशवचनमज्यान्यादेः सर्वस्यापि विशेषस्य प्रदर्शनार्थम् | तन्त्रं त्वस्याः पौर्णमासम झीषोमीयविकारत्वात् ॥४४॥ सन्तावाज्यभागौ विराजौ संयाज्ये ॥ ४५ ॥ सद्वन्तावस्तिधातुमन्तौ ॥ ४५ ॥ त्वमग्ने समथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्त्र | सोम यास्ते मयोभुव इति सद्वन्तौ । मेद्धो अग्न इमो अग्न इति विग़जौ ॥ ४६ ॥ गतः ॥ ४६ ॥ वासो दक्षिणा दधिमन्थो मधुमन्थो मधुन मधुग्लुन्थो बभ्रुर्वा पिङ्गलः ॥ ४७ ॥ बाससः पुनरुपादानमुत्तरैर्विकल्पार्थम् । सर्विरादिसंनुका: सक्तवो नन्थः । स दध्ना संयुक्तो दधिमन्थ: मधुना मधुनन्थः मधुपर्क गृह्ये व्याख्यास्यति । अनिश्चतितमधुर्मधु- कोशो मधुग्लुन्थः । मधुमिश्रं गुडमित्यन्ये । बभ्रुः कपिल: । पिङ्गलः पि.क्षः । एवं द्विरूपो गौर्वेत्यर्थः ॥ ४७ ।। सिद्धमिटि: संतिष्ठते ।। ४८ ॥ गतः ॥ ४८ ॥ हरितयवशाकशमीधान्यानां नवानां फलानामनिष्टेऽपि प्राशने याथा- कामी ॥ ४९ ॥ पूर्वत्रानिष्वाऽऽग्रयणेनेत्यनेन प्राग.ग्रवणस्यानिनवस्व. शनं प्रतिषिद्धम् । तत्र केषां- चिदशनमनेनाभ्यनुज्ञायते । हरितयवा ननम सस्यविशेषास्तथा शाकाः शमीधान्यानि कोशी-