पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १२५ ये प्राचीनमेकाष्टकाना वत्सा जायन्ते तेषां प्रथमजं ददाति । वासः श्यामाके ।। २८ ।। एकाऽष्टका वक्ष्यते या मध्याः पर्णतिय अनि तया: ये जमा- नस्य गोषु वसा जतःः पूर्वमरेप प्रथमजंसः श्यम के चरौ निमित्तभृते । तयोश्च भिमर्शन द वृहः प्रकृतवे दर्श: ।। २८ । भद्रान्नः श्रेयः समष्ट देवा इति यजमानभार्ग ति ॥ २९ ॥ प्रत्याग्नान.त्म.कृामन्त्रः निवर्तते ॥ २९ ॥ सर्वेषां वा भक्षाणां मन्त्रां प्रत्यान्नायः स्यात् ॥ ३० ॥ न केवलं यजमानभागमात्र चैकिंतु ये यजमानस्यां वा मन्त्रवन्तो भक्षा इडा प्राशिनादिविषयास्तेषां सर्वेन.मपि मन्त्रस्यायं प्रय,म.य. सत् ॥ ३० ॥ अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामःकानाम् ॥ ३१ । झ्यामाकानां यजमानभागं पृथगनेनन्द्रेण प्रश्नति सर्वेषां वैयदि एर्ववत् ॥ ३१ ॥ सिद्धमिष्टिः तिष्ठते ३५ ॥ गतः ॥ ३२ ॥ अनि वाऽमावास्यायां पौर्णनास्यां वाऽऽग्रयणेष्टिमन्वायातयेत् || ३३ ॥ अथाऽऽपत्स्वनुग्रह.र्थम प्रयणस्थानुकला उपदिशन्ते तेषामुत्तरोतरकल्पस्यानुकल्प व- मापत्तारतम्यानुसारित्वं च बोद्धव्यम् । तत्रानापद्यपि कचि कपिटीप, समर्थ्यावतिष्ठते तं तं विषयविशेषं तत्र तत्र को प्रशयिष्यामः । तत्र यः कचिपा पृथग ग्रा- णेष्टिं निर्व॑प्तुं न शक्नुयात्स तां दर्शपूर्णम. सय रन्तर मन्त्रायातयेत् । तेकतन्त्र एग्रन- हवी॑ष्यनुनिर्व॑पेदित्यर्थः । तत्र चाज्य, न्यादिवेशे पिकविरोधकार्यन् । पुराणवणं तु नैच्छन्ति तच्च दर्शितभेत्र प्राक् | दक्षिणास्तु समुच्चीयन्ते वास: यामक इति लिङ्गात् । अक्षणे तु नवस्य पृथक्कृतस्य भक्षणं मन्त्रभेदात् ॥ ३३ ॥ अपि वाऽमावास्यां पौर्णमासी वा नवैर्यजेत ।। ३४ ॥ पूर्वकल्पस्याव्यशक्तौ दर्शपूर्णमासय रन्यतरमेव नवैर्यजेत | तत्र तु सर्वस्यापि वैशेषि- कस्य निवृत्तिः । अथ यत्र क्रिया दर्शपूर्णमासव्यतिरिक्तेष्ट नां यथा ताभ्यां संवत्सर मिट्या तत ऊर्ध्वमन्यानि कर्माणि कुरुत इति तत्रायमेव पश्चो व्यवसामर्थ्यात् ॥ ३४ ॥