पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमित्रचन्द्रिका | आविःपृष्ठे वा कृत्वाऽऽसादयति ॥ २० ॥ अथवा तमावि पृष्ठं प्रकाशपृष्ठं कृत्वाऽनभिपूर्व ततो हवसादयतीत्यर्थ । तथा च व्यक्तं प्रदेशान्तरं यथाऽऽवि.पृष्टं कृत्वा व्यासादिति । अथापरा व्याख्या - उदासनकाले पात्रान्तर उद्व सितमेककप.लमा ज्येनाभिर्यपृष्ठ वा कृत्वा तेनैव पात्रेण सह सादयति । तथा च सत्यापादोऽन्य.स्मिन्पात्र एक कपालमुद्रास्थेत्यादि ।। २० ॥ प्रचरणकाळ उद्धृत्य वर्हिपदं कृत्वा जुह्वामुपस्तीऽऽधायाऽऽशयमन्वानी- याभियायपांशु प्रचरति । २१ ॥ प्रचरणकाले घृत देककालद्धृय बर्हेषि सन्नं कृत्वा तो जुहामुपस्तीर्थ तत्र कृत्स्नं पुरोडाशं तूष्णीं निचाय तस्मिन्घृत आशयितदायमा पश्च. द.नीय सदभिघार्यो- पांशु प्रचरति । द्विर/भिवःरण मिचेके | तदयुक्तमाशयेनैव चतुरूचत सिद्धेः कृत्स्नं वैश्वान रमवदाय द्विरमिघ, येत्यन्यत्र वचनाच ॥ २१ ॥ १२४ समपर्यावर्ततं न हस्तेन जुहुयात् ॥ २२ ॥ सर्बहुतमिति बिस्पष्टार्थम् । अथवा यथाऽस्कन्नः सर्वो हुतो भवति तथेत्यर्थः । अप र्यावर्तयन्यथा हृयमानो द्रुतश्च न पर्यावर्तेत तथा स्रुकफ्र्थेन शनैश्च्याक्येत् ॥ २२॥ यदि हुत: पर्यावर्तेत स्रुचोऽग्रेण कल्पयेत् || २३ || कल्पयॆद्यथास्थानंं प्रतिष्ठःपयेत् । द्रुत इति वचनाद्दुतस्य पर्यावर्तने यद्येककपालः स्कन्देत्पर्यावर्तेतेत्यनेन विधिना कलयेत् ॥ २३ ॥ न पाणिना |॥ २४ ॥ सहकार्यान्तरापेक्षायामपि न पाणिना कल्पयेत् ॥ २४ ॥ वरे दचे कल्पयितव्यः ॥ २५ ॥ कल्पयिष्यमाणेऽध्वर्यवे वरो देय इत्यर्थः ॥ २५ ॥ आघायाभिघार्य पुनर्हेतव्य इत्येके ॥ २६ ॥ अथवा नैव कल्पयितथ्यः किंतूद्धृत्य स्रुच्याधायाभिघार्य पुनराश्राबणा दिविधिना होऊन्यः ॥ २६ ॥ अपि वा नैककपालं कुर्वीताऽऽज्येन द्यावापृथिवी यजेत ॥ २७ ॥ उभयोरपि पक्षयोर्वेशेषिकमेव हुतानुमन्त्रणं न प्राकृतमिति दर्शितं याजमाने ॥ २७ ॥