पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | यथा हानाहानदेति विज्ञायते ॥ ७ ॥ यथा दान्तेन बल बर्देन नहानं बलवई योजयति कर्षक शाकटिको वा तादृ गेव नवानां हविषां पुराणेन सह निर्वामिनर्थः । अत एत्रोपपत्तिवचनादर्शपूर्णमास- योरन्यायायनान आप्रवणे पृथगाग्नेयं नेच्छन्ति तत्र दान्तादान्तयोरसंभवादनाग्रयणह- विघ्वाच्चाऽऽग्नेग्रस्न | तत्र च लिङ्गम ग्रयणदेवताभ्यः स्विष्टक चतुर्थाभ्य इति । भारद्वाजस्तु स्वतन्त्राग्रयणेऽप्याहापि वा नवान्येव निर्वपेन्नाऽऽयमिति ॥ ७ ॥ १२२ येन यज्ञेनेर्सेत्कुर्यादैव तत्राऽऽग्नेयमष्टाकपालमिति विज्ञायते ॥ ८ ॥ न केवलमाग्रयणे किंतु सर्वत्रैवेष्टिमात्रे येनाधिंतुमिच्छति तत्राऽऽयं मुख्यं समानतन्त्रं च निर्वपेदित्यर्थः ॥ ८ ॥ नवानामितराण्यैन्द्रानं] द्वादशकपालमानेन्द्रं वा वैश्वदेवं पयसि चरुं सौम्यं श्यामाकं चरुं द्यावापृथिव्यमेककपालम् ॥ ९ ॥ श्यामाकमपि नवानामेब ॥ ९ ॥ पुरस्तात्सौम्यायावापृथिव्यमके समामनन्ति ।। १० । गतः ।। १० ।। निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ पञ्चाज्यानीर्जुहोति शतायुधाय शतवयियेति ।। ११ ।। निरुप्तं हविरित्यादि गुरुसूत्रकरणमाग्रयणं निरूम्यैता आहुर्त र्जुहोतीति ब्राह्मणव्याचि ख्यासयेति द्रष्टव्यम् । सूत्रं चैतद्व्याख्यातमाधाने । अज्या नयः शतायुधानेत्यादयो भद्रान्न इत्यन्ताः ॥ ११ ॥ पुरस्ताद्वा स्त्रिष्टकृतः ॥ १२ ॥ नारिष्टेभ्य उपरिष्टाज्जुहोत्यागन्तुकचात् | आत्रयणं निरुप्येति यागानुवादोऽयं न निर्वापमात्रस्येति भावः ॥ १२ ॥ प्रोक्षादि कर्म प्रतिपद्यते ॥ १३ ॥ गतः ॥ १३ ॥ एकमुलूखलं मुसलं प्रतिवीजं वा ॥ १४ ॥ अत्रोलूबलमुसलमात्रग्रह गाद्वयोरेवायं नानात्वविनान्येषान् । अतः शूर्पादीन्येकै- कानि भवन्ति । सत्याप ढस्त्वा हैकमुलूवलं मुलं चूकृष्ण जिनं चति । प्रदर्शनार्थ- मेतद्विभुनामय भारद्वाजस्वाह ऋणि शर्मागपुनके बनि पदा-