पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्नैहोत्रचन्द्रिका । अथाऽऽपस्तम्बी चाय पणश्रौतसूत्राणि सभाष्याणि | नानिष्ट्वाऽऽग्रयणेनाऽऽहिताग्निर्नवस्याश्चीयात् ॥ १ ॥ १२१ उक्तः प्रवासः । अथाऽऽग्रगमारते | यंत्र नत्रसपान मसको देवानीयते तदा अयणं नाम नित्यं कर्म। तेनानिष्ट्वा सर्वमेव सस्यं नाश्रीयात् । यदप्ययज्ञियं कोद्रवादि तदपि नाश्नीमादेव नवस्येति सामान्य निर्देशानवानां फल. नामनिटेऽपीति लिङ्गाच । आश्वलायनस्तु प्रागाग्रयणान्न बैतनिक्षेत्राशन ननुजानाति । यदाह सस्यं नाश्रीयाद ग्निहोत्रमद्दुत्वा यदा वर्षस्य तृप्तः स्वादथाऽऽयं वर्णन यजेतेति ॥ १ ॥ श्रीहीणां यवानां श्यामाकानामित्यप्रपाकस्य यजेत ॥ २ ॥ धागस्वासामेवौषची नामग्र राकेण भवति नान्यातामि यर्थः । अग्रे पच्यत इत्यप्रनाकः | प्रथमपक्कमन्त्रमिति यावत् ॥ २ ॥ अमावास्यायां पौर्णमास्यां वा ॥ ३ ॥ यजेतेत्यनुषङ्गः । यदिष्ट्या.दविधिसिद्धस्यापि पर्वणो विधानमामावास्वतन्त्रत्वादान स्याऽऽमावास्यैककालत्वभ्रम नरासार्थन् । अनावस्यापर्णादांच प्रतिपपञ्चदश्योः संधिमानहोरात्र उच्यते तत्रैव तयोः । अतः स एव तावद्विकृतीनां य.गकालः । तास्तु प्रकृति नंनिप ते तदनुरोधेन नेतन्याः । यथोक्तं सयापार जाभ्यां दर्शना सयोर्विकृतेश्च संनिपाते तत्र दर्शपूर्ण न. सौ बळी यांसाविति तत्रेयं विरोधगतिः -- यदा संधिमदहरुपवतथं करोति तदा विष्ट प्रकरुपत्रासः । यदा यजनीयं तदा प्रकृ त्येष्ट्वा विकृत्या याग इति । सत्यापढनु कष्टी प्रऽऽह-अनबस्सं पैौर्णनासीं वा संस्थाप्य यजेेति । ऋतुनोतरत्र विवास्पति तेन च पर्व: सनुबधः ॥ ३ ॥ आमावास्थं तन्त्रम् ॥४॥ ऐन्द्राग्नस्य मुख्यत्रादेव सिद्धे पूर्णमानराणां हविनां भूयस्त्वत्वर्गमासतन्त्रस्यश- ङ्कापनयनार्थ आरम्भः | तेन च भूपत्वं बलन देति ज्ञातिं भवति ॥ ४ ॥ सप्तदश सामिधेन्यः ॥ ५॥ समिन्धनार्था ऋचः सामिवेन्यस्ता अग्रवगे भवन्ति ॥ ५ ॥ निर्वपणकाल आग्नेयमष्टाकपालं निर्वगते पुरागानां श्रीहीणाम् ॥ ६ ॥ ब्रीहीणां संवन्धिनं व्रीमियभिव्यर्थः ॥ ६ ॥