पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | त्वमग्ने स प्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञा वितन्वते । सोम यास्ते मयोभुव इति सन्तौ । भेद्धो अग्न इमो अग्न इति विराजौ ॥ ४६ ॥ वासो दक्षिणा दधिमन्थो मधुमन्थो मधुपर्कों मधुग्लुन्थो बभ्रुर्वा पिङ्गलः ॥ ४७ ॥ सिद्धमिष्टिः संतिष्ठते ॥ ४८ ॥ हरितयवशाकशमीधान्यानां नवानां फलानामनिष्टेऽपि प्राशने याथाकामी ॥ ४९ ॥ वेणुयवानामिष्टिमेके समामनन्ति ॥ ५० ॥ वेणुयवेषु पकेषु वेणुयवानुद्धर्तवा इति संप्रेष्यति ॥ ५१ ॥ तस्या एतदेव तन्त्रमेषा देवता ।। ५२ ।। आग्नेयी मैत्रावरुणी प्राजापत्या वा ॥ ५३ ॥ स प्रत्नवदिति द्वे धाय्ये चतस्र आज्यभागयोर्दशहविषां द्वे स्विष्टकृतः ॥ ५४ ॥ व्रीहिभिारष्ट्वा श्रीहिभिरेव यजेताऽऽयवेभ्यो दर्शपूर्णमासावेवं यवैरा व्रीहिभ्योऽपि वा । व्रीहिभिरेवोभयत्रैते ह वै सूपचरतमा भवन्तीति बहुवृचब्राह्मणम् ॥ ५५ ॥ वर्षासु श्यामाकैर्यजेत शरदि ब्रीहिभिर्वसन्ते यवैर्यथर्तु वेणुयवौरीति विज्ञायते ।। ५६ ।। इत्यापस्तम्बीयाग्रयणसूत्राणि समाप्तानि |