पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ अहोचन्द्रिका | यवेष्विष्टिस्तु राज्ञः सर्वेर्पा चके श्यामाकेष्ट्यां सौम्यश्रुः सोम यास्ते मयो- भुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेळाया नित्यं जपमुक्त्वा सव्ये पाणों कृत्वेतरेणाभिमशेजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय | भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितवा विशेह शं नो भव द्विपदे शं चतुष्पद इति प्राश्याऽऽचम्य नाभिमालभेतामोऽसि माण तदृतं ब्रवीभ्यमाऽसि सर्वानसि भविष्टः । स मे जरां रोगमपनुय शरीरादमाम एधि मामृथाम इन्द्रेत्येतेन भक्षिणो भक्षान्सर्वत्र नव- भोजनेऽथ त्रीहियवानां धाय्ये विराजावभीन्द्रविन्द्राशी वा विश्वे देवाः सोमो यदि तत्र श्यामाको द्यावापृथिवी | आघाये अग्निमिन्धते सुकर्माण: सुरुचो देवयन्तो विश्वे देवास आगत ये के च ज्मा महिनो अहिमाया मही द्यौः पृथिवी च नः प्रपूर्वजे पितरा नव्यसीभिरिति ॥ २९ ॥ इत्याग्रयणसूत्रम् । अथ भाष्यवृत्तिसमेतमाग्रयणसूत्रम् | आग्रयणं व्रीहिश्यामाकयवानाम् ॥ १ ॥ १० भा० - नित्यानि कर्मण्यग्न्याधेयादीन्यधिकृतानि | इदमपि नित्यं प्रति. संवत्सरे नवसस्य अ.ग्रयणं भवति । आग्रयणमिति कर्मणः संज्ञाऽविक्रियते । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्सर्वमाग्रयणस्य विधानमाग्रयणकाले नवानां सस्यानां निर्वपेयुरित्युक्ते सर्वसस्यग्रहणं स्यात्सस्यं नाश्श्रीयादग्निहोत्रमहुवेति वचनात्सर्वसस्याना मात्रणे प्राप्त इष्टि नियमः क्रियते । व्रह्मदीनां मेवाणं भवति नान्यस्येति । तत्र पूले कष्टानां त्रीहिभिराग्रवणभर्फले कृष्टानामारण्यानां च शामाकैरित्यन्येषाम् ॥ १ ॥ वृत्तिः -- अग्रेऽयनं मक्षणं येन कणा तदाग्रयणम् । प्रथम द्वितीययोर्हस्वदीर्घत्व व्यत्ययः । एषां त्रयाणां द्रव्याणां संक्सरे प्रथमनिष्पन्नानामाग्रयणं नाम कर्म कर्तव्य- मित्यर्थः । व्रीहिशब्दस्य प्रथमनिपातो ब्रीहीणां प्रावान्यस्थापनार्थम् । तेन कालचोदना व्रीह्याग्रयणस्यैव भवति । श्यामाकशब्दस्य मध्यनिपातो ब्रीहिकालाद्यवकालो भिन्न इति ज्ञापयति ॥ १ ॥ सस्यं नाश्रीयादग्निहोत्रम हुत्वा ॥ २ ॥ दे० भा०-सम्यं नाश्री पाह्यादिलस्यजातं सर्व नाश्री यादग्निहोत्रमत्वाऽनि ष्ट्वेन्यर्थः । इश्र्त्रा तञ्जयादित्यर्थदापन्नम् | नस्यग्रहणास स्नानां प्रतिषेत्रोऽन्यथाइवि