पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथाऽऽग्रवणसंभारम्मरणपट्टिका | १ जायापती- फर्मानुष्टानार्थम् । २ ऋत्विजः– याजनार्थम् । ३ दर्भाः–प्रस्तराद्युपयोगार्थम् । ४ समिधः–अग्निसमिन्वनार्थन् । ५ पुराणत्रीहयः~पुरोडाशार्थम् । ६ नत्रीयः——चरुपुर्डाशार्थम् । ७ नबश्यामाकाः–चर्बर्थन् । ८ शूपत्रयम् – निर्वापार्थम् । ९ स्थ लीद्वयम्–चरुश्रपणार्थम् । १० एकविंशतिः कपालानि पुरोडाशाधिश्रवणार्यम् । ११ पयः वैश्वदेव वरुपचनार्थम् । - १२ पात्रीत्रयम् –पुरःणनवत्र हिश्यामाकनिर्वापाद्यर्थम् । १३ उत्पत्रनपात्रम् – क्षीराद्युपत्रनार्थम् । १४ आशयपात्रम् - द्यावापृथिव्येककपालस्थापनार्थन् । १५ आज्यम् - होमाद्यर्थम् । १६ प्रथमजगोवलः—–दक्षिणादानार्थम् । १७ वासश्च दक्षिणार्थम् । १८ शुद्धोदकम् - आचमनाद्यर्थम् । प्राकृतात्संभारादयमुक्तो विशेषः । अपरं येन चान्येनार्थी भवति तदपि प्रयुञ्जीत । आग्रयणबिधिबाक्यानि निर्दिष्ट तैत्तिरीय त्राह्मगाश्वलायन पस्तम्बसूत्रैरवगन्तुं मुशकानीति न तदर्थं पृथग्यत्नः क्रियते । इत्याग्रयणसंभारस्मरणपट्टिका | अथाऽऽश्वलायनीयमाग्रयणीयसूत्रम् | आग्रयणं श्रीहिश्यामाकयवानां सस्यं नाश्नीयादग्निहोत्रमहत्वा यदा वर्षस्य तृप्तः स्यादथाऽऽग्रयगेन यजेतापि हि देवा आहुस्तृप्तो नूनं वर्षस्याऽऽग्रयणेन हि यजन इत्यग्निहोत्रीं बैनानादयित्वा तस्याः पयमा जुहुयादपि वाऽक्रिया