पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथाऽऽश्वलायन पिण्डपितृयज्ञसंभारस्मरणपट्टिका | १ दंपती - कर्मानुष्ठानार्थम् । २ शराब: – एकोल्मुकप्रणयनार्थम् । - ३ दर्भाः – परिस्तरणाद्यर्थम् । ४ काष्टानि ५ चरुस्थाली अग्न्युपसमिन्धनाद्यर्थम् । – चरुश्रपणार्थम् । ६ शूर्पम् - निर्वापार्थम् । - ७ स्फ्यः —लेखाकरणार्थम् । } श्रीश्यावहननार्थम् । ८ उलूखलं---- ९ मुसलं च- १० स्रुवः – आज्यग्रहणार्थम् । ११ ध्रुवा—आज्यवारणार्थम् । १२ कृष्णाजिनम् – श्रीह्यवघातार्थम् । १३ सकदाच्छिन्नकुशाः - पिण्डदानार्थम् । १४ ब्रीहयः – चर्बर्थम् । १५ पञ्चदशेष्मानि- होमार्थम् । १६ मेक्षणम् – चवदानार्थम् । १७ आज्यम्—उपस्तरणाभिघारणार्थम् । - उदकग्रहणार्थम् । १८ कमण्डलुः -- - १९ अञ्जनम-- २० अभ्यञ्जनम्- २१ कशिपूपबर्हणे --- पिण्डेषु दानार्थम् । २२ वासश्च - २३ पितृपितामहप्रपितामहानां नामानि – पिण्डनिपरणार्थम् । साङ्गपिण्डपितृयज्ञविधायकवाक्यानि तु निर्दिष्टसूत्रब्राह्मणाभ्यामधिगन्तुं सुलभानीति न तदर्थ पृथग्यत्नः क्रियते । इत्याश्वलायन पिण्डपितृयज्ञसंभारस्मरणपट्टिका |