पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ९५ नीविन इति सिद्धम् । सर्बहुत निति वचनाज्जीवानां होन उपदिशे भवति सर्वजीविनाने तद्भवत्यन्येषामप्युक्तं जीवपितृकस्य होनान्तमनारम्भो वा ॥ २३ ॥ -- वृत्तिः – सर्वहुतमिति । सर्वे पिण्डा होता इत्यर्थः । पिण्डहोमो निपरणमन्त्रेण स्वाहाकारान्तेन कर्तव्ञः । अत्रदुषणीयपक्षाणामुपन्यासे प्रयोजनं सपिण्डीकरणे पितामहे जीवति पितरे ते संबन्नरादिषु कालेषु तस्यावश्यकर्तव्यत्वात्तत्रैपां पक्षाणामुपयोग इत्येवमर्थम् । एवमादीन्यन्यान्यपि प्रयोजनानि चिन्त्यानि ॥ २३ ॥ नामान्य विस्तापितामहमपितामहेति ॥ २४ ॥ - दे० भाग्यम् - नामान्यविद्वांस्तत पितृणामप्यविभवतीति तत पितामहप्रपिता महेती- त्येतैर्नामभिः पिण्डाजुहुयाद्वैतत्ते तत ये च स्वामत्रान्ति एतते पितामह इति एतत्ते प्रपितामहेति ॥ २४ ॥ , , वृत्तिः - पित्रादीनां नामाज्ञाने ततादयः शब्दा नामस्थाने प्रयोक्तव्याः ॥ २४ ॥ - निवृताननुमन्त्रयेतात्र पितरो मादयध्वं यथाभागमावृषायध्वमिति ॥ २५ ॥ - दे० भाष्यम् – निताननुमन्त्रयेत निपरणं कृतं येनां ते निवृताः । तान्त्रिपृताननु- मन्त्रयेत् । अत्र पितर इत्येतेन मन्त्रेण ॥ २५ ॥ वृत्तिः - निपूर्णानिति प्राप्ते निवृतानित छान्दो निर्देशः । निपूर्वानेव पिण्डाननुमन्त्रयते न हुतानित्येवमर्थं निवृतानित्युच्यते । तेन सर्वहोम इदमनुमन्त्रणं न भवति । अस्मिन्प्रक- रणे यद्यपि पिण्डानामेवानुमन्त्रणमुपस्थानं प्रवाहणं च विधीयते तथाऽपि मन्त्राणां पितृलि- सत्वात्पिण्डा एव पितर इति कृत्वा पितर एवैतैमन्त्रैरभिधातव्याः ॥ २५ ॥ सव्यावृदुदङ्ङावृत्य यथाशक्त्यप्राणनासित्वाऽभिपर्यावृत्यामीमदन्त पितरो यथाभागमातृषायीषतेति ॥ २६ ॥ दे० भाष्यम् सव्यावृत्सव्यं बाहुमन्त्रावर्तते सव्याहृदुदगुदीची दिशमावृत्य यथा शक्ति- स्तावत्प्राणमनुगच्छन्सन्नासित्वोच्छ्वरय ततः पिण्डानभिपर्यावृत्य ' अमीमदन्त' इत्येतेन मन्त्रेणानुमन्त्रयेत्पिण्डान्सव्यावृदित्येतेनैव सिद्ध उदङिति वचनाद्या दिगुदीची तां दिश- मावृत्यानुच्छ्रसन्न.तंचरेत् ॥ २६ ॥ वृत्तिः – अनुमन्त्रयेतेति शेषः । सव्यावृदुदङ ङित्येतावतत्र सव्या वृत्त्वोदङ्मुखत्वयोः सिद्धयोरावृत्येति वचनमावृत्यैवोच्छ्वासो न पूर्वमित्येतदर्थम् । यथाशक्यनुच्छ्वसन्नासित्वा पुनरभिपर्यावृत्यामी मदन्तेत्यनुमन्त्रयते । आवृषायीपतेति यकारः पठितव्यः । व्यक्तिस्तु प्रमादजा ॥ २६ ॥ .