पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ अग्निहोत्रचन्द्रिका | इति वचनान पित्रे दानं जीवते: । तदपि न कस्मादनधिकारादेव । अनधिकृतं हि प्रत्यक्षमर्चनं होमोऽधिकृतो न निपरणं न च जीवेभ्यो निपूणीयात् । यदुक्तं गौतमेन तत्सर्भेभ्य एव नितॄणीयादति । तःपक्षे जीवन्तर्हितेभ्यः । तदपि न कस्मादनधिकारादेव सर्वद्भुतं सर्वजीवित इति वचनान्न पित्रे दानं जीवते । न जोवान्तर्हितेभ्यः । तौल्वलिपक्ष एव विशिष्टः । अप्रतिषेध एव निवृणीयादिति तस्मिन्पक्षे जीवितान्तर्हितेभ्यश्चैतेभ्यो निपरणे प्राप्ते प्रतिषेधः ॥ २० ॥ i ● वृत्तिः— गौतमगाणगारितौल्बलीनां कमेण दूषणानं ॥ २० ॥ न जीवान्ताहतेभ्यः ॥ २१ ॥ दे० भाष्यम् – जीत्रेनान्तर्हिता जीवान्तार्हताः प्रेतास्तेभ्यो न दद्यात्कस्मादनधिकारादेव पिन र जीवति पुत्रोऽनधिकृतो भवति । पितवोत्तरेषां ददाति न पुत्रः | होमान्तं कृत्वा विरमति । अन्येषां पुनरुक्तं येभ्य एव पिता ददाति तेभ्यः पुत्रो ददाति । तदप्युक्तं तौल्बलिना। एवं सर्व इभे पक्षा आरम्य प्रतिषेधाद्विकासिता भवन्ति ॥ २१ ॥ } वृत्तिः - जीवव्यवहिलेभ्यो नर्थः सर्वव्यापीदं दूपणम् । सर्वज्ञान- धिकारादित्ययमेव हेतुः । अनधिकारादयोग्यत्वादित्यर्थः । कचिद्विध्यभावात्कचिनिषेधाद- योग्यत्वभवगम्यते ॥ २१ ॥ जुहुयाज्जविभ्यः ॥ २२ ॥ दे० भाष्यम् - इदानीमुपायविशेषो जीवमृतानां वक्ष्यते तत्रलिपक्षे जीवान्तर्हितेभ्यः प्रतिषेध उक्तो जीवान्तर्हितेषु जीवपितृकस्य ' आ त्रिभ्यो दद्यात् ' इति श्रुतिः। तस्मा- दिदमुच्यते प्रेतेभ्यो दद्याज्जुहुयाञ्जीवेभ्य: प्रेतेभ्यो येऽन्तरास्तत्र जीवा इत्येतेभ्यो दद्यात्प्रे- तेभ्यो दद्यार्ज्जीवेभ्यो होमदर्शनाज्ञ्जीत्रेभ्यः सर्वत इति न्यायेन जीवेभ्यः पाणिना तूष्णीमे- बानौ जुदुथादेवं विधिना जीवानां च प्रेतानां च विधिः कृतो भवति । एप विविविशिष्ट उपाय उक्तः ॥ २२ ॥ 6 वृत्तिः - अयमुपाय विशेष उच्यते-जीवेभ्यो जुहुयात्प्रेतेभ्यो निवृणीयादित्यर्थः । ' न जीवन्तमतीत्य दद्यात् ' इत्यत्रापि निपेषोऽस्ति । तेन जीवपितुर्जीव पितामहस्य जीवोभ- यस्य वाऽयमपि पक्षो नास्ति । तत्र होमान्तमनारम्भो वा ॥ २२ ॥ अथ सर्वेषु जीवत्सु कथमित्याह - सर्वहुतं सर्वजीविनः ।। २३ ।। दे० भाष्यम् – सर्वेषु जीवसु जुहुयादेवाऽऽहुती हुत्वा सर्वमन्ना अनुप्रहरेद्धोमान्तं सर्व- -