पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ९१ आहुती भवतः स्वाहाकारान्त इति प्राप्त स्वधा नम इति विधीयते पिव्यायामप्येक एक वषट्कारः स्वाहाकारः स्त्रयमपवाद उत्तरत्र स्वाहाकारेण वा जुहुयात् ॥ १२ ॥ । वृत्तिः—इघ्नः पञ्चदशसंख्याकः | नेक्षणेनाऽऽदाय तेनैव जुहुयादवदानसंपदा । अव• दानसंपन्नामोपस्तरणं द्विरवदानं प्रत्यभिचारणं च | त्येन्थंभूतं जुहुयात् | नात्र स्वाहा - कारः स्वधा नमःशब्दस्य प्रदानार्थ-वात् ॥ १२ ॥ स्वाहाकारेण वाऽग्निं पूर्व यज्ञोपवीत ॥ १३ ॥ दे० भाष्यम् – यदा स्वाहाकारेण तदाऽजुहुयात् । अनन्तरं सोममिपसमा- धानादि यज्ञोपवीती वा भवति । अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति विक सोऽयं व्यवस्थितोऽथाग्नौ जुहोति यथोक्तं पुरस्तादिति प्राप्त आभ्युदयिके यज्ञोपवीती भवति । जुहुयाज्जीवेभ्य इत्येतस्मिन्पक्षे स्वाहा कारेण होमो भवति यज्ञोपवीती वा ॥ १३ ॥ वृत्तिः-

- स्वधा नमः शब्दस्य स्थाने स्वाहाशब्दं वा कृत्वा जुहुयात् । अस्मिन्पक्षे

मन्त्रविपर्ययो व्यत्यासो यज्ञोपवीतत्त्वं च भवति । अग्निं पूर्वमिति 1: ' अग्नये कव्यवाहनाय ' इत्येतं मन्त्रं पूर्वं कुर्यादित्यर्थः ॥ १३ ॥ मेक्षणमनुप्रहृत्य प्राचीनावीती लेखां विरुद्केनोपनयेच्छन्थन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति ॥ १४ ॥ - ५० भाष्यम् – मेक्षणानुप्रहरणं तदनु मेक्षणमग्नौ होमान्त एत्र प्रहृत्य प्रक्षिप्या- नन्तरं यज्ञोपत्रीतपक्षेऽपि प्राचीनावी ती भृत्वा लेखां त्रिषु स्थानेषूइकेनोप समीपे निन- येत्तिञ्चेच्छुन्धन्तामित्येतैत्रिभिर्भन्त्रैर्भेक्षणमनुप्रहः यै तस्माःसंबन्धवचनाद्धोमस्य पिण्डदानस्य यज मान एत्र कर्ता भवति । अन्येषां तु होमान्तमध्वर्युः कुर्यादित्युक्तं नामान्यविद्वांस्ततपिता- महप्रपितामहेति वचनाद्यजमानः कर्ता भवति ॥ १४ ॥ वृत्तिः प्राचीनादीतीग्रहणं स्वाहाकारपक्षेऽपि मेक्षणानुपहरणोत्तरफालं प्राचीनावी- तित्वप्रापणार्थम् । उभयस्मिन्पक्षेऽपि मेक्षणमग्नावनुप्रहर्तन्यमेव । त्रिभिर्मंन्त्रै स्त्रिर्निनयेत्पिण्ड स्थानेषु ॥ १४ ॥ तस्यां पिण्डानापराचीन पाणिः पित्रे पितामहाय प्रपितामहायैतत्तेऽसौ ये च त्वामत्रान्विति ॥ १५ ॥ - दे० भाष्यम् – पिण्डदानभेतस्यां लेखायां चरोरूष्माणं गृहीत्वा त्रिः पिण्डान्निवृणीया- निक्षिपेत्पराचीनपाणिर्यस्य स्रोऽयं पराचीनपाणिः । पराचीन पाणिर्भूत्वाऽन्तरेण ङ्गुष्ठमङ्गुलीश्च पितृतीर्थं तेन निटणीयात्पित्रे प्रथमं पिण्डं निपूणीयात्पितामहाय द्वितीयं प्रपितामहाय तृतीयमेतत्त इत्यनेन मन्त्रेणासावित्यष्टम्या विभक्या नाम गृह्णीयादेतत्ते भवत्रात ये