पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहा || ४० ।। - भाष्यम् – अग्नये स्वाहेति दत्तमुदकरूपं हविः पृथिव्यां जुहोमि प्रक्षिपामि वैश्वा- नरो विश्वान्नरानितो लोकादमुं लोकं नयति । हेतुकर्तृत्वेन सर्वासु प्रवृत्तिष्चयमेव नरा- `न्नयति । यथा पञ्चाग्निव्यिायामुच्यते- ७३ “ अपि वा सति तस्मिम्सर्वाः प्रवृत्तयः फलवत्यो नराणां भवन्तीति हेतुकर्तृत्वेन सर्वासु प्रवृत्तिष्वयमेव नरान्नयति प्रवर्तयतीति वैश्वानरः " 1 अथवा - “ विश्व एनं नरा नयन्तीति वा " कर्मकारकम् । स नीयमानस्तासु तासु क्रियास्वङ्गभावं नरैः कर्म संपद्यते । अपि वा विश्वानर एव कश्चित् स्यात् । से पुनः कस्मात् । प्रत्यृता सर्वाणि भूतानि विश्वानि ह्यसौ भूतानि प्रति ऋतः प्रविष्ठ इत्यर्थः । तस्य विश्वानरस्यापत्यं वैश्वा- नरः ॥ ४० ॥ प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहा || ४१ || भाष्यम् – प्राणामृतयोरभेदः । यतोऽमृतं जलम् | प्राण. श्व जलमयाः | आपोमयाः प्राणा इति श्रवणात् ॥ ४१ ॥ दीदिहि दीदाय दीदिदाय ॥ ४२ ॥ भाष्यम् – हे आहवनीयगार्हपत्य दक्षिणाग्नयो यूपमेस्मभ्यं प्रजावित्तादि दत्तेत्यभ्य- र्थना ॥ ४२ ॥ प्रातःकाले त एव मन्त्राः परं यत्र व वाऽस्ति विशेषस्तमिमं प्रदर्शयामः | हरिणी हरिद्वर्णाम् । सूर्यज्योतिषं सूर्यज्योतिष इव प्रदीप्ताम् | अहो दिवसे । भूर्भुवः स्वरों सूर्यो ज्योतिज्यो॑तिः सूर्यः स्वाहा || ४३ ॥ भाष्यम् – इति प्रातरग्निहोत्र हे ममन्त्रः सायंहोममन्त्रद्व्याख्येयः । सूर्यसंबन्धि तेज रात्रावग्निं प्रविशतीति सायमनियतिरिति मन्त्रो युक्तः । उदयकालेवनितंबन्धि ज्योतिः सूर्यं प्रविशति तस्मात्प्रातः सूर्यो ज्योतिरिति मन्त्रः । ‘‘अग्निं बाबाऽऽदित्यः सायं प्रविशाते तस्मादग्निर्दुरान्नक्तं ददृशे । उभे हि तेजसी संप- द्येते | उद्यन्तं बाबाऽऽदित्यमग्निरनुसमारोहति तस्माद्भूम एवाग्नेर्दिवा ददृशे” । इति तित्ति- रिश्रुतेः ॥ ४३ ॥ इत्यग्निहोत्रमन्त्रभाष्यम् ||