पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ अग्निहोत्रचन्द्रिका | रणादुशतो हविः कामयमानांस्तान्देवान्हविः स्त्रीकारार्थं विबोधय | विषोभ्य च बर्हिष्यस्मि न्कर्मणि तैर्देवैः सहाऽऽससि आसीदाऽऽगत्योपविश ॥ ३१ ॥ घृताहवन दीदिवः प्रतिष्म रिषतो दह । अग्ने त्वं रक्षस्विनः ॥ ३२ ॥ भाष्यम् - हे घृताहवन घृतेनाऽऽमान दीदिवो दीपमानाग्ने त्वं रक्षस्त्रिनो रक्षोयुक्तां न्रितो हिंसकाञ्छत्रून्प्रत्यस्माकं प्रतिकूलान्दह स्म सर्वथा भस्मी कुरु ॥ ३२ ॥ अग्निनाऽग्निः समिध्यते कविगृहपतिर्युवा । हव्यवाङ्जुह्वास्यः ॥ ३३ ॥ भाष्यम् -- अग्निराहवनीयाख्यस्तस्मिन्प्रक्षिप्यमाणेनाग्निना निर्मथ्येन प्रणीतेन वा सह समिभ्यते सम्यग्दीप्यते । कीदृशोऽग्निः कविर्मेधावी | गृहपतिर्यजमानगृहस्य पालकः । युषा नित्यतरुगः । हव्यवाड्ढविपो बोढा | जुद्द स्यो जुहूरूपेण मुखेन युक्तः ॥ ३३ ॥ आयुषे त्वा प्राश्नामि । अन्नाधाय त्वा माश्यामि ॥ ३४ ॥ भाग्यम् – हे हविर्द्रव्याऽऽयुष आयुषो वृद्ध्यै त्वा त्वां प्राश्नामि भक्षयामि । हे हवि- ईव्यान्नाधायानं च तदाद्यं चान्नाद्यं तस्मै खाद्यान्नका निमित्तं त्वां भक्षयामि ॥ ३४ ॥ गृहपतये स्वाहा ॥ ३५ ॥ भाष्यम् - गृहपतये गृहपतिना संयुक्ताय गार्हपत्याय स्वाहा दत्तमस्तु ॥ ३५ ॥ अग्नये संवेशपतये स्वाहा ।। ३६ ॥ भाष्यम् – संवेशपतये कर्मणामधिपतये | वेशशब्दः कर्मनामसु पठितो यास्केन निघण्टौ ॥ ३६ ॥ अमयेऽन्नादायानपतये स्वाहा ॥ ३७ ॥ भाष्यम् – अन्नादायामये योऽयमन्वाहार्यपचनोऽस्ति एष तेषामाहितानां चाग्नीनां मध्येऽतिशयेनान्नादः । अन्नपतयेऽन्नस्वामिने स्वाहा दत्तमस्तु | वेदिता स्वयमन्नादो रोग- राहित्येन भोक्तुं समर्थोऽन्नतिरन्नस्वामी च भवति । तथा प्रजया हि पुत्रादिरूपया सहा- नाद्यं प्राप्नोति ॥ ३७ ॥ सर्पदेवजनेभ्यः स्वाहा ॥ ३८ ॥ भाष्यम् – सर्पा देवजना गन्धर्वास्तेभ्यः स्वाहा हविर्दत्तमस्तु ॥ ३८ ॥ ऋतुभ्यः स्वाहा । दिग्भ्यः स्वाहा | सप्तऋषिभ्यः स्वाहा | इतरजनेभ्यः स्वाहा ॥ ३९ ॥ भाष्यम् –ऋत्वभिमानिदिगभिमानिदेवताभ्यो दत्तमस्तु । कश्यपादिसप्तऋपिभ्यः । इतरजनेभ्यो देवजनेभ्यो य इतरे तेभ्यश्च दत्तमस्तु ॥ ३९ ॥