पृष्ठम्:अग्निपुराणम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराण [१३८ अध्याय स्वर्भानु चेममारोग्य तारणे असदाः शुभाः ॥ ५ ॥. पार्थिवे गस्यसम्पत्तिरतिवृष्टि तथा जयः । सर्वजित्यत्तमा वृष्टिः सर्वधारी मुभिक्षदः ॥ ६॥ विरोधौ जलदान् हम्ति विक्षतय भयङ्करः । खरे भवेत् पुमान् वीरो नन्दने नन्दते प्रजा ॥७॥ विषयः शत्र हन्ता च शव रोगादि मईयेत् । ज्वरातों मम्मथे लोको दुश्करे दुष्करा प्रजाः ॥ ८ ॥ दुर्मुख दुर्मुखो लोको(१) हेमलम्बे न सम्पदः । संवत्सरो महादेवि विलम्बस्तु सुभिच्चदः ॥ ६ ॥ विकारौ मन्त्र कोपाय विजये सर्वदा क्वचित् । सवे प्रवन्ति तोयानि शोभने शुभकृत्प्रजा ॥१०॥ राक्षसे निष्ठुरी लोको विविधधान्यमानगे। सुदृष्टिः पिङ्गले वापि काले ह्यतो धनक्षयः ॥ ११ ॥ सिधार्थ सिहाते सर्व रौद्र रौद्रं प्रवर्तते । दुर्मती मध्यमा कृष्टिदुन्दभिः क्षेमधान्यकृत् ॥ १२ ॥ सबसे रुधिरोहारी रसाचा क्रोधनो जयः । क्षयेचौधनोलीक:(१) षष्टिसंवत्सरापि तु ।। १३॥ इत्याम्नेये महापुराणे युद्धजयाचे षष्टिसंवमराणि नाम ऊनचत्वारिंशदधिकशततमोऽध्यायः ।। १ बुमसरोसोक रजिस. प.), मचा २ पीसयो चोक लिया। चीजनो सोकरनि अ.