पृष्ठम्:अग्निपुराणम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१३८ अध्यायः। षष्टिसंवत्मरकथनं । दुर्गे दुर्गे रक्षणौति दुगी प्रारिहा भवेत् ॥ १४ ॥ जवा समक्षमलवरथुम्भैरवी घातयेदरिं। इत्याग्नेये महापुराणे युद्धजयाणवे घटकर्माणि नामाष्ट- त्रिंशदधिकशततमोऽध्यायः ।। अथोनचत्वारिशदधिकशततमोऽध्यायः । षष्टिसंवत्सराः। ईश्वर उवाच | पध्धन्दानां प्रवच्यामि शुभाशुभमतः शृण | प्रभवे यसकम्माणि विभवे सुखिनो जनाः ॥ १॥ श च सर्वशस्वानि प्रमादेन प्रमादिताः । प्रजापती प्रतिः स्यादङ्गिरा भोगवईनः ॥ २ ॥ श्रीमुखे वईते लोको भावे भायः प्रवर्व से । पूरणो पूरते पक्रो धाता मोषधीकरः ॥ ३ ॥ ईश्वरः क्षेम प्रारोग्यवहुधान्यसुभिचदः । प्रमाथी मध्यवर्षस्त विक्रमे शस्यसम्पदः ॥ ४ ॥ वृषो दृष्यति सर्वोच्च चित्रभानुश्च चित्रतां ।