पृष्ठम्:अग्निपुराणम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१३८ प्रध्यायः । रोधकः सम्प्रदायम्त स्तम्भमादिष योजयेत् ॥ ४ ।। अधीई याम्यवामे तु(१) मध्ये साध्यन्तु योजयेत् । सम्पटः सतु विज्ञेयो वश्याकर्षेषु योजयेत् ॥ ५ ॥ मन्त्राक्षरं यदा साध्यं प्रथितचाचराचरं । प्रथमः सम्प्रदायः स्यादाक्कष्टिदशकारकः ।। ६ ।। मन्सासरहयं लिख्य एक माध्याक्षरं पुनः । विदर्भः सतु विजेयो वश्याकषु योजयेत् ॥ ७ ॥ आकर्षणादि यत् कम्म वमन्ते चैव कारयेत् । तापज्वरे तथा वश्ये स्वाहा चाकर्षगो शुभं ॥ ८ ॥ नमस्कारपदश्चैव शान्तिडी प्रयोजयेत् । पौष्टिकेषु वषट कारमाकर्षे वशकर्मणि ॥ ८॥ विद्वेषोश्चाटने मृत्यो फट् स्यात् खगाड़ी क्वती नभे। लाभादौ मखदौक्षादौ वषटकारस्त सिदिदः ॥ १० ॥ यमोऽसि यमराजोऽसि कालरूपोऽसि धर्मराट् । मयादत्तमिमं शत्र मचिरेण निपातय ॥ ११ ॥ निपातयामि यत्नेन निहत्तो भव साधा। संशष्टमनसा() श्रूयादेशिकोऽरिप्रसूदनः ॥ १२ ॥ पने शक्ले यमं प्रार्थ होमादसत् प्रसिद्धाति । पात्मानौरव ध्यात्वा सती मध्ये कुलेश्वरौं ॥ १३ ॥ रात्री वार्ता विजानासि आमनस परस्य च । १ पधायाम्पस रहि। सम्ममममेकि