पृष्ठम्:अग्निपुराणम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१३८ अध्यायः । षट्कर्म कधनं । त्रैलोक्यविमथा माया दुर्गवं भैरवी तथा ॥१८॥ कुलिका भैरवो रुद्रो नारसिंहपटादिना। इत्याम्नेये महापुराणे युद्धजयाणवे महामारी नाम सप्तत्रिपदधिकशततमोऽध्यायः ॥ अथात्रिंशदधिकशततमोऽध्यायः । षटकर्माणि। रखर उवाच । षटकासि प्रवक्ष्यामि सर्वमन्त्रेषु तच्छुण । भादौ साध्यं लिखेत् पूर्व चान्त मन्त्रसमन्वितं ॥ १ ॥ पनवः स तु विनियो महोचाटकरः परः। भादी मन्त्रः ततः साध्यो मध्ये साध्यः पुमर्थनुः ॥ २ ॥ योगास्थः सम्प्रदायोऽयकुलोमादेषु योजयेत् । आदी मन्त्रपदन्दद्यामध्ये साध्यं नियोजयेत् ॥ ३ ॥ पुनवा मिसनम्ब साध्यं मन्चपदं पुनः।