पृष्ठम्:अग्निपुराणम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ अग्निपुराणे [१३७ अध्यायः। मन्चमातेरविरोगशिरोरोगादि नश्यति । वश्याः स्ययक्षरक्षाश्च नायमायान्ति शत्रवः ॥ ७॥ समिधो निम्वहक्षस्य जारविमिथिताः। मारयेत् क्रोधसंयुक्ती होमादेव न संशयः ॥८॥ परसैन्यमुखो भूत्वा सप्ताहं जायाचदि। व्याधिभिर्मयते सैन्यभन्नारे भवति वैरिणः ॥ ६ ॥ समिधोऽष्टसहस्रन्तु यस्य नामा तु होमयेत् । अचिरान मियते सोधि ब्रमणा यदि रचितः ॥ १० ॥ उमतसमिधो रमविषयुक्षसहस्रक । दिमयं ससैन्यश्च मागमायासि वै रिपुः ॥११॥ राजिकालवणेहीमानकोरेः स्याद दिनत्रयात् । खररक्तसमायुक्त होमादुश्चाटयेद्रिपु॥ १२ ॥ काकरक्तसमायोगाचोमादुत्सादनं घरेः । बधाय कुरुते सर्व यत् किञ्चिअनसेप्सितं ॥ १३ ॥ अथ सङ ग्रामसमये गजारूठस्त साधकः । कुमारीझ्यसंयुतो मम्सनविग्रहः ॥ १४ ॥ दूरशा खादिवाखानि विख्या अभिमन्वयेत् । महामायापट या उच्छेत्तव्यं रणाजिरे ॥१५॥ परसैन्यमुखो भूत्वा दर्शयेतं महापटं । कुमारी जयेत्तत्र पवापिण्डौष भ्रामयेत् ॥ १५॥ साधकचिन्तयेमधम्मापासमिव नियतं । निरुमा विभम्म मुद्रमानच भावयेत् ।। १७॥ एव स्तम्श्री मया पोतन देयो यस कस्य चित ।