पृष्ठम्:अग्निपुराणम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१३७ अध्यायः। महामारीविद्याकधनं। ८३ ‘ओं की महामारि रक्लाचि कष्णवणे यमस्याज्ञाकरिणि सी. भूतसंहारकारिणि अमुकं हनर ओं दहर पचर ओं छिन्दर ओं मारयर छौ उमादयर प्रो सर्वसत्ववशङ्करि सर्वकामिक र फट् स्वाहेति। श्री मारि दयायनमः । श्री महामारि गिरसे स्वाहा । ओं कालरात्रि शिखायै वोषट् । ओंकणवणे खः कवचाय हु। प्रो तारकाक्षि विद्य जिले सर्वसत्त्वभयङ्गरि रक्षर सर्वकार्येषु र त्रिनेत्राय वषट् । ओ महामारि सर्वभूतदमनि महाकालि अस्त्राय हुं फट् । एष न्यासी महादेवि कर्तव्यः साधकेन स ॥ १ ॥ शवादिवस्त्रमादाय चतरसन्धिहस्तकं । कृष्णयां त्रिवक्ताच्च चतुर्बाहुं समालिवेत् ॥ २ ॥ पटे विचित्रवर्णेय धनुः शुसच्च कर्टका(१) । खटाङ्गन्धारयन्तौ च क्लष्णाभं पूर्वमाननं ॥ ३ ॥ तस्य दृष्टिनिपातेन भधयेदयतो नरं । द्वितीयं याम्यभागे सु रक्तजिहं भयानकं ॥ ४ ॥ से लिहान करालं च दंष्ट्रोस्कटभयामकं । सस्य दृष्टिनिपातेन भस्यमाणं यादिकं ॥ ५ ॥ तृतीयं च मुखं देव्याः खेतवर्ण गजादिनुस् । गन्धपुष्पादिमश्वाम्यै पश्चिमाभिमुखं यजेत् ॥ ६ ॥ १० सधनुःशासक कामिति स., १०, प., ज.म.पा