पृष्ठम्:अग्निपुराणम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १३७ अध्यायः । माडीयं प्रथमा चान्या याम्यं मृगशिरस्तथा। पुष्य भाग्यन्तथा चित्रा मैचच्चाप्य च वासवं ॥ ३ ॥ अहिनं रसीयाथ कृत्तिका रोहिणी याहिः। चित्रा स्वाती विशाखा च यवणा रेवती च भं ॥ ४ ॥ नाड़ोत्रितयसंजुष्ट ग्रहाज जेयं शुभाशुभं । चक्रम्फ गौश्वरन्तत्तु (३) त्रिनाडीपरिभूषितं ॥ ५ ॥ रविभौमार्कराहस्थमशभं स्याभं परं । देशग्रामयुता भासभााद्या एकशः शुभाः ॥ ६ ॥ ध,भाव, रो,म,पा,पु,ष,अ,म,पू,उ,इचि,स्वा,वि,अ,ज्ये, मू,पू,उ, अध,गा,पू,उ,रे । अत्र सप्तविंशतिनचचाणि ज्ञेयानि । इत्याग्नेये महापुराणे युद्धजयार्णवे नच चक्र नाम षट त्रिंशदधिकशततमोऽध्यायः ॥ अथ सप्तत्रिंशदधिकशततमोऽध्यायः । महामारीविद्या। वर उवाच । महामारौं प्रवक्ष्यामि विद्यां शत्रुविमहिनौं । 1 चम्पपीवरकर रनि म.,..,., म.