पृष्ठम्:अग्निपुराणम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१३६ अध्याया। भवनचक्रकथनं। मुष्टिमुहरयुक्तो च(५) शङ्कखड्गयुती परी ३ ध्वजवचधरी चान्यो सचक्रपरशू परो। उमादर्पणाव्यौ च शशिकुम्लधरी परी॥ ४ हलेन सुषलेमाब्यो पागतोमरसंयुती। ढक्कापण्यसंयुको प्रभयमुष्टिकान्वितो(२) ॥ ५ ॥ तजयन्तौ च महिषं घातनी होमतोऽरिजित् । पिमध्वाततिलेहीमो न देया यस्य कस्य चित् ॥६॥ इत्याग्नेये महापुराणे युवजयाणवे सङ्गामविजयविद्या नाम पञ्चशिदधिकशततमोऽध्यायः । पथ पत्रिंशदधिकशततमोऽध्यायः ।


00000-------

ननवचा वर उवाच । अथ चक्र प्रवक्ष्यामि यात्रादौ च फलप्रदम् । असिम्यादी लिखेच्चक बिनाड़ीपरिभूषितं ॥ १ ॥ पजिन्यादिभिः पूर्वा ततयोत्तरफल्गुनी। हस्ता ज्येष्ठा सथा भूलं वारुणां चाप्यजेकपात् ॥ २॥ १ मुरिमारमयको रनिक० प्रष्टि- म. च। समयभिचाधि भरको पनि अ1 २ अभयमास्तिकाविलो तिनग...,