पृष्ठम्:अग्निपुराणम्.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चत्वारिंशदधिकशततमोऽध्यायः । arjoduc- वश्वादियोगा:1 ईश्वर उवाच। वश्वादियोमान् वयामि लिखेद प्रष्टपदे विमान्। भङ्गराजः सहदेवो') मयूरस्थ शिक्षा तथा ॥१॥ पुत्रजीवकामनाली साधःपुषा दन्तिका। कुमारी रुद्रजटा() स्वाहिशुक्रान्ता गिलोकः ॥ २ ॥ लज्जालका मोहलता वधस्तरसमनिता। गोरक्षः वाक्टो चैव मेषशको मुहौ तथा ॥३॥ ऋत्विजो१५ वयोश् नागा:८ पनौर मुनिश्मनुर ४ मिषः ११ । वसवो दिकर • रसा( बेदा४ महर्जु रवि१२ चन्द्रमाः ॥ ४॥ तिघय११५ क्रमानागा पोषधीनां प्रदक्षिणे । प्रथमेन चतुष्क व धूपबोरतमं परं ॥५॥ हतीयेनाननं कुर्यात् मानं कुर्याचतुष्क सः । भृङ्गराजानुसीमाच चतुर्जा बेपनं मतं ।। मुनयो दक्षिणे पाई युगाद्याथोत्तराः समृताः। भुजगाः पादसंस्था ईजरा मयि संस्थिताः ॥ ७ ॥ मध्येन साईगिभिषा स्थात् सर्वकार्यके। एतेविलिप्तदेहम विदीरपि पूज्यते ॥ ८॥ - - - - सवारगि.... मारो मनमा रमि बाहरति 10 रिधि मच इनि...)