पृष्ठम्:अग्निपुराणम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुरागर [१३५ अध्याय: नौलवण प्रेससंम्यां विंशहस्तां यजेउन ये ॥ १ ॥ न्यास सत्वा तु पञ्चाङ्ग रक्तपुष्पाणि होमयेत । मामे सैन्यभन: स्यात् त्रैलोक्यविजयापठात् ।। २ ॥ जो बहुरूपाय साम्भय स्तम्भय श्री मोहय ओं सर्वशन द्रावय प्रो महागणमाकर्षय विशामाकर्षय ओं माहेश्वरमाकर्षय ओं इन्ट्र टालय ओं पर्वतान् चासय ओं सप्तसागरान् शोषय ओं छिन्द छिन्द बहुरूपाय नमः । भुजङ्गबाममृन्म त्तिमम्थं विद्यादरिन्ततः । इत्याग्नेये महापुराणे युद्धजया वे त्रलोक्यविजयविद्या नाम चतुस्त्रिंशदधिकशततमोऽध्यायः । पथ पञ्चत्रिंशदधिकशततमोऽध्यायः । महामविजयविद्या। ईखर उवाच । सग्रामविजयां विद्या पदमाला वदाम्यहं । भी हो पामुगडे श्मशानवासिनि खटा कपालहस्ते(१) पदमपाका प्रतिमा