पृष्ठम्:अग्निपुराणम्.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्विंशदधिकशततमोऽध्यायः । वैलोक्यविजयविधा। खिर उवाच । वलोक्यविजयां वक्ष्ये सर्वयन्त्रविमहिनौं)। प्रो नमो भगवति दंष्टिणि भीमवक महो- परूपे हिलि हिलि रताने ये विालि किलि महामिखने कुल श्रे विजिले कुल श्री निम्मांसे कट कट गोनसाभरणे चिलि चिलि शवमालाधारिणि द्रावय ओ महागैट्रि माचर्मकता दे(१) विजम्मा नृत्य प्रमिलताधारिणि भकटोवतापान विषमनेत्र सतानने वसामेदोविलितगात्रे कह २ ग्रे रम २ ऋह २ ओं नीलजीमूतवर्ण प्रश्रमालालताभरणे विस्कर श्री घण्टार- वावकीर्णदेहे पो सिंमिस्ये अरुणयन प्रों का ही रौद्ररूपे क्री को प्रों हो री पाकर्ष श्री धून २ ओं से हः खः वजिग्धि का क्रोधरूपिणि प्रज्वलर भो भौमभीषगो भिन्द ओ महाकाये हिन्दी करालिनि किटि२ महाभूतमातः सर्वदुष्टनिवारिरि जये विजये मोक्यविजये हं फट म्वाहा। । मालिनीमिनिका भारंपतिमा