पृष्ठम्:अग्निपुराणम्.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १३३ अध्यायः । चन्द्रसम्पटमध्यस्खं सर्वदुष्टविमर्दकम्() । अथवा कर्णिकायास लिखेबाम च कारणम् ॥ ३६॥ पूर्व दले तथाकार स्वदझे धोत्तरे लिखेत् । पाम्नेय्यादी व हमारन्दले बोउ शके स्वरान् ॥ ३० ॥ चतुस्विंशले काद्यान् वाहो मन्त्रच मृत्य जिन् । लिखे भूनपत्रे तु रोचनाकुमेन च ॥ ३८ ॥ कर्पूरचन्दनाभ्याचखेतसूत्रेण वेष्टयेत् । सिक्थकन परिच्छाद्य कलशोपरि पूजयेत् ॥ ३६॥ यम्सस्य(१) धारणाद्रोगाः शाम्यन्ति रिपवी मतिः । विद्यान्ह भेलही वक्ष्ये विप्रयोगमते ईरौं (२) ॥४०॥ श्रो वातले वितले विडालमुखि इन्द्रपुषि उगवो वायुदेवे- ग खोलि भाजी हाजा मयि वाह इहादि दुःनित्यकण्ठोमै गान्धया अह मां यस्मई सपाडि भेलस्थि प्री स्वाहा । नवटुर्गासप्तजप्तासु खसभी मुखस्थितात् । ओ चण्डि हं फट् स्वाहा। राहीत्वा सप्तजामं तु वायुशेऽपराजितः ॥ ४१ ॥ इत्याम्मेये महापुराणे युद्धजयाणये नानाबन्तानि माम स्त्रयस्त्रिं यदधिकशततमोऽध्यायः ॥ । सर्वदुःविमई कमिनि । २ मम्नलिका,..म०,..। • रियुगेगमोरोमिनिगम